________________
१८. उद्देसियं १ कीयगडं २ र्णियाग ३ मभिहडं ति य ४ ।
राइभत्ते ५ सिणाणे य ६ गंध ७ मल्ले य ८ वीयणे ९ ॥२॥
१८. उद्देसियं कीयगडं० सिलोगो । उद्देसितं जं उद्दिस्स कज्जति, पिंडनिज्जत्तीए से वित्थारो १ । | कीतकडं जं किणिऊण दिज्जति २ । णियागं प्रतिणियतं जं निब्बंधकरणं, ण तु जं अहासमावत्तीए दिणे दि ५ भिक्खागहणं ३ | अभिहडं जं अभिमुहमाणीतं उवस्सए आऊण दिण्णं । " अभिहडाणी" ति बहुवयणं णियागा-ऽभिहडाणीति समासे कते दुवयणमवि पागते बहुवयणमेवेति ण विरोधो । अहवा अभिहडभेदसंबंधणत्थं, “सग्गाम परग्गामे० " गाहा पिंडणिज्जुत्तिगता [गा० ३२९ पत्र १०२ ] ४ । चसद्देण ण केवलमेतदणातिण्णं किंतु उद्देसियवयणेण अविसोहिकोडी भणिता, सेसेहिं विसोहिकोडी । इदमवि अणातिण्णं- रातिभत्ते सिणाणे य, तं रातिभत्तं चतुव्विहं, तं जहा - दिवा घेत्तुं बितियदिवसे दिता भुंजति १ दिवा घेतुं रातिं भुंजति २ १० रातिं घेतुं दिया भुंजति ३ रातिं घेत्तुं रातिं भुंजति ४ । ५ । सिणाणं दुविहं - देसतो सव्वतो वा । देर्सेसिणाणं लेवार्ड मोत्तणं जं णेव त्ति, सव्वसिणाणं जं ससीसो हाति ६ । गंध-मल्ले य वीयणे, गंधा कोट्ठपुडादतो ७ । मल्लं गंथिम-पूरिम संघातिमं ८ । वीयणं सरीरस्स भत्तातिणो वा उक्खेवादीहिं ९ ॥ २ ॥ इदमपि अणाइं—
१णियागा-भिहडाणि य इति णियागं अभिहडाणि य इति च पाठभेदयुगलं अगस्त्यचूर्णौ दृश्यते । णियागं अभिहडं ति य खं १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ २ सणाणे जे० खं ३ ॥ ३ " अभिहर्ड णाम अभिमुखमानीतम् । कहें ? "सग्गाम परग्गामे निसिहाभिहडं च नोनिसीहं च ।" [ पिण्डनि० गा० ३२९ पत्र १०२ ] । अभिहर्ड जहा उवस्सए एव ठियस्स गितराओ आणीयं एवमादी । एत्थ सीसो आह- 'अभिहडाणि य' त्ति एत्थ बहुवयणअभिधाणं विरुद्धं चैव [ ....] | अहवा 'अभिहडाणि' त्ति बहुवयणेण अभिहडभेदा दरिसिता भवंति कहूं ? " सम्गाम परग्गामे णिसिहाभिहर्ड च णोणिसीहं च । णिसिहाभिहडं ठप्प णो य मिसीहं तु वोच्छामि ॥ १ ॥" एयाए गाहाए वक्खाणं जहा पिंडणिज्जुत्तीए” इति वृद्धविवरणे ॥ ४ " देससिणाणं वाडयं मोत्तूण सेसं अच्छिपम्हपक्खालणमेत्तमवि देससिणाणं भवइ ।” इति वृद्धविवरणे ॥ ५ उत्क्षेपः व्यजनविशेषः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org