________________
देसं खेत्तं कालं सामत्थं चप्पणो वियाणेत्ता ।
२५ तइयं तिचुसमणेण उ अणवजा पगयम्मि कहा कहेयव्वा ॥ ३२ ॥११४ ॥
खुड्डियाणिजुयं ॥ तइयखुड्डियायारकहाए णिजुत्ती सम्मत्ता॥
यारकहदसका
देसं खेत्तं कालं० गाहा कमो ॥ ३२ ॥ ११४ ॥ कहा समत्ता । गतो नामणिप्फण्णो । सुत्ताणुगमे | || झयणं लियसुत्तं सुत्तं उच्चारतव्वं जहा अणुओगद्दारे। तमिमं सुत्तं
१७. संजमे सुट्टितप्पाणं विप्पमुक्काण ताइण । ॥५९॥
तेसिमेतमणाइण्णं णिग्गंथाणं महेसिणं ॥१॥ १७. संजमे सुट्टितप्पाणं० सिलोगो । संजमो सत्तरसविहो दुमपुप्फिताए भणितो [पत्र १२ ], तम्मि संजमे सोभणं ठितो अप्पा जेसिं ते संजमे सुद्वितप्पाणो । विप्पमुक्काण अभितर-बाहिरगंथबंधणविविहप्प
गारमुक्काणं विप्पमुक्काणं । ताइणं त्रायन्तीति त्रातारः तेसिं ताइणं । ते तिविहा-आयतातिणो १ परतातिणो २५२ उभयताइणो ३ । आयतातिणो पत्तेयबुद्धा १ संसारमहाभयातो भवियजणमुपदेसेण त्रायन्तीति परतातिणो २५
तित्थकरा । एत्थ चोदेति-अभव्वा वि सज्झातो(१ सब्भावो)वदेसेण कहयंति ते किं तातिणो भिवंति]? भण्णति, |ते[हिं] अंधप्पईवधारितुल्लेहिं णाहिकारो २। उभयतातिणो थेरा ३। तेसिमेतमणाइण्णं, तेसिं पुव्वभणिताणं |बाहिर-ऽभंतरगंथबंधणविप्पमुक्काणं आय-परोभयतातिणं एतं जं उवरिं एतम्मि अज्झयणे भण्णिहिति तं पच्चक्खं
दरिसेति । एतं तेसिं अणाचिणं अकप्पं । अणाचिण्णमिति जं अतीतकालनिदेसं करेति तं आय-परोभयताति|णिदरिसणत्थं, जं पुवरिसीहिं अणातिण्णं तं कहमायरितव्वं ? । निग्गंथाणं ति विप्पमुक्कता निरूविज्जति ।
॥५९॥ महेसिणं ति इसी-रिसी, महरिसी-परमरिसिणो संबझंति, अहवा महानिति मोक्षो तं एसन्ति महेसिणो ॥१॥
जं पुव्वभणितं तेसिमेयं अणातिण्णं ति तदुण्णयणं भण्णति१ खेत्तं देसं कालं सामत्थं वृद्ध० । खेत्तं कालं पुरिसं सामत्थं खं० वी० पु. सा. हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org