________________
[* पुढविक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते ।
अणभिगतपुण्ण- पावो ण सो उट्ठावणाजोग्गो ॥१॥ आउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण - पावो ण सो उठ्ठावणाजोग्गो ॥ २॥ तेउक्कातिए जीवे ण सदहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण- पावो ण सो उट्ठावणाजोग्गो ॥ ३ ॥ वाउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण - पावो ण सो उट्ठावणाजोग्गो ॥४॥ वणस्सतिकातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते ।
अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥ ५॥ १ 'एतद् गाथाद्वादशकं केचिदाचार्याः सूत्रत्वेन मन्यन्ते, केचिच्च प्राचीनवृत्तिसत्कं मन्यन्ते' इत्यगस्त्यसिंहपादा आवेदयन्ति । "सीसो आह-जो एसो दंडनिक्खेवो एवं महब्बयारुहण तं किं सव्वेसिं अविसेसियाण महव्वयारुहण कीरति ? उदाहो परिक्खिऊण ? । आयरिओ भणइ-जो इमाणि कारणाणि सद्दहइ तस्स महव्वयाणि समारुहिजंति
पुढविक्काइए जीवे ण सद्दहइ जे जिणेहिं पण्णत्ते । अणभिगयपुण्ण-पावो ण सो उवट्ठावणाजोग्गो ॥१॥ एवं आउक्काइए जीवे०२ एवं जाव तसकाइए जीवे०६। एयारिसस्स पुण समारुभिजंति, तं०
पुढविक्काइए जीवे सद्दहई जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो ण सो उवट्टावणाजोग्गो ॥७॥ एवं आउक्काइए जीवे०८, एवं जावतसकाइए जीवे सद्दहई जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो सो उवट्ठावणाजोगो ॥१२॥” इति वृद्ध०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org