________________
**।।
१०
[दसमं सभिक्खुअज्झयणं ]
[पढमो उद्देसओ]
इह कंचि विणय-मति-धम्मसाहणे जोग्गं पुरिसं प्रति पढमज्झयणे धम्मो पसंसितो १ | धम्मसाहणत्थमेव बितिए [धिती ] २ । धितीमतो य धम्मे ततिये आयारसमासो ३ । आयरो विदितजीवनिकायस्स भवतीति चतुत्थे जीवपरिण्णा ४ विदितजीवस्स धम्मसाहणसरीरधारणत्थं पिंडसोही पंचमे ५ । कतसरीरधारणस्स छट्ठे महती आयारकधा ६ । आयारसुत्थियस्स परोवदेसणत्थं सत्तमे वयणविभत्ती ७ । विदियवयणविणियोगस्स मणोविसोधणमट्टमे आयारप्पणिधी ८ । सुप्पणिधियस्स गुरुसमाराधणत्थं नवमे विणयो ९ । एवं णवअज्झयणाणुक्कमेण विणीयचेट्टो जो दसमज्झयणगुणाणुक्करिसणे नियमिति पुणो स भिक्खू इति एस सभिक्खुआभिसंबंधो । तस्स चत्तारि अणिओगद्दारा जधा आवस्सए । नामनिप्फण्णो सभिक्खू, सगारो निक्खिवितव्वो, भिक्खू य । सकारस्स निक्खेवो णामादि चउव्विहो । णाम- ट्ठवणातो गतातो । जाण सरीरदव्वसगारो य जहा सामाइए। जाणगसरीरभवियसरीरवतिरित्तो दव्वसगारो इमेण गाहापुव्वज्रेण भण्णतिनिद्देस पसंसाए अत्थी भावे य होति तु सकारो ।
निदेस पसाए० । सकारो तिसु अत्थेसु वट्टति -- निद्देसं १ पसंसाए २ अस्थिभावे ३ य। निद्देसे
जधा एत्थ
Jain Education International
१ निद्देस १ पसंसा २ अस्थिभावो ३ य मूलादर्शे ॥
For Private & Personal Use Only
www.jainelibrary.org