________________
पुच्छादारं। कूणिएण सामी पुच्छितो-चक्कवट्टिणो अपरिचत्तकाम-भोगा कालं किच्चा कहिं गच्छंति ? । सामी भणति-सत्तमीए पुढवीए । सो भणति-अहं कहिं उववज्जीहामि । सामिणा भणियं-छट्ठपुढवीए । सो
भणति-अहं सत्तमीए किं न उववज्जामि। सामी भणति-सत्तमि चक्कवट्टी गच्छति । भणति-अहं किं न कचक्कवट्टी ? मम वि चउरासीतिं दंतिसयसहस्सा । सामी भणति-तव किं रयणा अस्थि ? । सो कित्तिमाणि
रयणाणि कारवेत्ता ओयवेउमारद्धो। तिमिसगुहं पविसिउमारद्धो कयमालएण वारितो-वोलीणा चक्कवट्टी बारस वि, तुमं विणस्सिहिसि । ण ठाति । कयमालएण हतो छडिं गतो ॥
एवं बहुस्सुया कारणाणि पुच्छितव्वा, ततो सक्काणि समायरणीयाणि, णासक्काणि । पुच्छह पुणो पुणो आदरेण धारेह कुणह य हियाई । दुलहा संदेहवियाणएसु कुसलेसु संसग्गी ॥१॥
जीवातिचिंताए णाहितवादी भण्णति-नत्थि त्ति को हेऊ ? । भणेज-अपच्चक्खत्तणं । भण्णति-भवतार चम्ममएण चक्खुणा समुद्दजलपत्थपरिमाणं न लब्भति तं किं ण होज? तम्हा पच्चक्खत्तणमहेऊ । पुच्छा गता ॥
णिस्सावयणे-गागलिगादयो जहा पवतिता तावसा य, आवस्सगविहिणा [ हाटी० पत्र २८९] गोयमसामिस्स अद्धिती। भगवता भणियं-चिरसंसद्यो सि मे गोतमा !। तण्णिस्साए अण्णे अणुसासिया दुमपत्तए अज्झयणे । एवं असहणादओ अण्णे मद्दवातिसंपण्णनिस्साए अणुसासेतव्वा । जीवचिंताए नैत्थितो अण्णावदेसेण पण्णविज्जति, अण्णहा राग-दोस त्ति ण पडिवजेजा । अण्णो एयं भण्णति-जस्स सव्वभावा सुण्णा तस्स दाण-दमातीणं किं फलं ? । एवमग्णावदेसेणं पण्णविज्जति । णिस्सावयणं गतं । एवं आहरणतद्देसे ॥
आहरणतद्दोस त्ति दारं । तं चउविहं, तं०-अहम्मपयुत्ते १ पडिलोमे २ अत्तोवण्णासे ३ दुरुवणीते ४ । १ उपपत्स्ये ॥ २ साधयितुम् ॥ ३ उत्तराध्ययनसूत्रे दशममध्ययनम् ॥ ४ नास्तिकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org