________________
णिजुतिचुणिजुयं २०
दसकालियसुत्तं
॥२६॥
पढमं
दुमपु
अहम्मपत्ते उदाहरणं - चाणक्केण उच्छादिते णंदे चंदगुत्ते ठिते जहा सिक्खाए [ आव० नि० गा० ९५० हाटी० पत्र ४३३] णंदपुरिसेहिं चोरग्गाहो मिलितो नगरं मुसत्ति । चाणक्को अण्णं चोरग्गाहं मग्गति, परिव्वायगनेवच्छेण णगरमण्णातो हिंडति । नलदामकोलियस्स य चेलिकं मक्कोडएण खतितं । तेण तं बिलं २० फियखणित्ता दङ्कं । चाणक्को तहिं भणति - [किं एतं डहसि ? । कोलिओ भगति - ] जदि से मूला ण उप्पाडिज्जति तो पुणो वि खातिस्संति । चाणक्को चिंतेति - एस णगरपुरिसे समूले उद्धरिहि-त्ति चोरग्गाहो कतो | तेण दुड्डा वीसंभिता - अम्हे सहिता मुसामो । तेहिं अण्णे वि अक्खाया- बैहुता सुहं मुसीहामो ति । ते सव्वे मारिया ||
ज्झयणं
एवं अहम्मपत्तं ण उल्लावेतव्वं, ण कातव्वं । जीवचिंताए वि पावयणीयं कज्जं णाऊण सावज्रं पि कजेज्न, जहा छलुएणं सो परिव्वातो “मोरी उलि० " [ आव० मूलभाष्य गा० १३८ हाटी० पत्र ३१९ ] एवमादीहिं विज्जाहिं २५ जिओ । एवमादी अहम्मपउत्तं ॥
पडिलोमे त्ति दारं तत्थ अभय-पज्जोयाणं हरण- पडिहरणोदाहरणं जहा सिक्खाए [ आव० हाटी० पत्र ६७४-७५] । जीवचिंताए जदि परवाती एवं भणेज्जा- दो रासी जीवा अजीवा । तत्थ भणितव्वंन याणसि, तिण्णि रासी । ततियं ठावेत्ता जित्ते भणति - बुद्धी तव परिभूता, दो चेव रासी । एवमादी पडिलोमे ॥ अत्तोवण्णा से त्ति दारं- एगस्स रण्णो तलागं रज्जस्स आवारभूतं तं भरितं भरितं भिति । या भणति - केण उवाएण ण भिजेज्ज ? । तत्थेगो मणूसो भगति-जदि कविलपिंगलो पिंगलदाढिओ पुरिसो जीवंतो | भेदे निक्खम्मति तो ण भिज्जति । राया भणति - को एरिसो ? । कुमारामच्चेण भणियं - एवंलक्खणो एस चेव । निक्खतो । एरिसं ण उल्लावेतव्वं जं अप्पवहाए होति ।
१ परिव्राजकनेपथ्येन नगरमज्ञातः ॥ २ बालपुत्रः ॥ ३ बहुकाः ॥ ४ “मोरी णउलि बिराली वग्धी सीही उलूगि ओवाई | एयाओ विज्जाओ गेह परिव्वायमहणीओ ॥” इति पूर्णा गाथा ॥ ५ निखन्यते ॥
Jain Education International
For Private & Personal Use Only
॥२६॥
www.jainelibrary.org