________________
कायं वायं च मणं च इंदियाइं च पंच दमयंति।
धारेंति बंभचेरं संजमयंती कसाए य ॥५२॥ कायं वायं च मणं० गाहा । काएण जुत्तं चेटुंति, वायाए अकुसलवतिणिरोहिणो कुसलउदीरगा, एवं कसलमणे । कुसलियइंदियविसएसु इट्ठा-ऽणिढेसु राग-दोसपरिहारिणो । अट्ठारसविहअब्बभनिवृत्ता । कोहादीणं उदयणिरोहजुत्ता उदिण्णविफलीकरणे य॥५२॥ अयं विसेसो
जं च तवे उजुत्ता तेणेसिं साधुलक्खणं पुण्णं ।
तो साधुणो त्ति भण्णंति साहवो णिगमणं चेयं १०॥५३॥ जं च तवे उजुत्ता० गाधा । जं च इति जम्हा बारसविहे तवे जहासत्तीए उज्जुत्ता तम्हा साधूसु संपुण्णं साधुलक्खणं, ण तित्थंतरिएसु । तेहिं समत्तसाधुलक्खणलक्खितेहिं साधूहिं साधितो संसारनित्थरणहेऊ | सव्वदुक्खविमोक्खमोक्खगमणसफलो धम्मो मंगलमुक्कटुं भवति ति सुट्ट निद्दिष्टुं । एसा निगमणविसुद्धी १०॥५॥ सव्वावयवपञ्चवगरिसणमिदं
ते उ पतिण्णा १ सुद्धी २ हेउ ३ विभत्ती ४ विवक्ख ५ पडिसेहो ६।
दिढतो ७ आसंका ८ तप्पडिसेहो ९णिगमणं च १०॥५४॥ १दमइंति खं० ॥२ ते उ पइण्ण १विसुद्धी २ वृद्धविवरणे। ते उ पइन्न १ विभत्ती२ खं० वी० सा० हाटी० । अस्या गाथाया हरिभद्रव्याख्या-"तत्र प्रतिज्ञानं प्रतिज्ञा वक्ष्यमाणखरूपेत्येकोऽवयवः १४ तथा विभजनं विभक्तिः तस्या एव विषयविभागकथनमिति द्वितीयः २ । तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः तृतीयः ३ । तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थः ४ । तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः ५। तथा प्रतिषेधनं प्रतिषेधः, विपक्षस्येति गम्यते इत्ययं षष्ठः ६। तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः । तथा आशङ्कनमाशङ्का, प्रक्रमाद् दृष्टान्तस्यैवेत्यष्टमः ८। तथा तत्प्रतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः ९ । तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः १० । चशब्द उक्तसमुच्चयार्थ इति गाथासमासार्थः [पत्र ७५] ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org