________________
अवितित्तेण, इह-पेचहितत्थे निव्विसेसो, एवं फासुएसणिजे मणुण्णा-ऽमणुण्णनिव्विसेसाहारक्रियेण ३। सागर इव
गंभीरेण नाण-दंसण-चरित्त-भावणअणेगगुणरयणनिहिणा भवितव्वं, ण तु तहा कडुगणिरुवहोजेण ४। सव्वसंगनिकरालंबणेण गगणमिव भवितव्वं ५। छेदणे पूयणे वा तरुरिव राग-दोसरहितेण ६। अणियतवित्तिणा भमरेणेव ७।
| मिगेणेव संसारभउव्विग्गेण अप्पमादिणा ८ । धरणि व्व सव्वफासविसहेण ९ । जलरुहमिव पंकन्तोएहि तज्जातसंवुड्डेण निरुवलित्तेण, "जहा पुण्णस्स/ कच्छति ] तहा तुच्छस्स इध कच्छति" [आचा० श्रु० १ ० २ उ० ६ सू०४ ] ति वयणातो १० । सम्मत्तादिहितोवदेसवयणकिरणावभासिणा सुरेण व ११ । वाउरिव अपडिबद्धण सव्वपदाभिसंबंधिणा भवितव्वं १२॥६॥ ६३॥ तहा
विस-तिणिस० गाहा । सव्वरसाणवादिणा विसेणेव १३ । भणितं चवयं मणुस्सा ण सेढा ण निहुरा, ण माणिणो णेव य अत्थगव्विता । जणं जणं पप्प तहा भवामहे, जहा विसं सव्वरसाणुवातिकं ॥१॥ [
कजे णमणं एति तिणिसेणेव १४। वाऊ भणितो १५। समीवोवगताण वंजुलेणेव विसोवसमणे कोहादिविसोवसमणसमत्येण १६। सव्वत्थ पागडेण निव्विगंधेसीलेण य कणवीरेणेव १७। सीलगंधेण उप्पलेणेव१८। भमरेणेवाणुवरोधवित्तिणा १९ । उंदुरेणेव देस-कालचारिणा माणा-ऽवमाणेसु पणताणुरूवरोसेण २० । णडेणेव रंगगते| णाणेगरूवेण २१ । कुकडावकिण्णमण्णे वि तज्जातीता उपजीवंति तहाविहसंविभागरुतिणा २२ । पागडभावेण | अंदागपलिभा इव अणुरूवेण वा २३ । लाघवत्थमंते भणियं भवितव्वं सव्वपदेहिं संबज्झति ॥ ७॥ ६४ ॥ १५
१°ण जह पञ्च मूलादर्शे ॥ २ सहा ण पंडिया ण माणिणो वृद्धविवरणे ॥ ३ सर्वरसानुपातिकम् । ४ "वंजुलो नाम-वेतसो, | तस्स किल हेट्ठा चिट्ठिया सप्पा निव्विसीभवंति, एरिसेण साहुणा भवितव्वं ।" इति वृद्धविवरणे । “वक्षुल:-वेतसः तत्समेन भवितव्यम् , क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति।" इति हारिभद्यां वृत्ती॥ ५ अशुचिगन्धापेक्षया निर्विगन्धमित्यर्थः ॥ ६ तीवा उपज्जवंति मूलादर्शे ॥ ७ आदर्शप्रतिबिम्बमिवेत्यर्थः ॥
द-का.१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org