________________
णेतीति णेता १३ । जीवदव्वं राग-दोसविरहितमिति दवितो १४। सावजं न भासति त्ति मुणी १५ । खमइ त्ति खंतो १६ । इंदिय-कसाए दमेति त्ति दंतो १७ । पाणातिवातातिणिवृत्तो विरतो १८ । पन्त-लूहे णिसेवी लूहे, णेधर्वजिते वा लहे १९ । संसारतीरगमणे अत्थी तीरही तीरस्थो वा २०॥९॥६६॥
समणस्स एगट्ठिता गता । पुव्वतं तेरसविहं, तं जहा___णामं १ ठवणा २ दविए ३ खेत्ते ४ काल ५ दिसि ६ तावखेत्ते य ७।
पण्णवग८ पुव ९ वत्थू १० पाहुड ११ अइपाहडे १२ भावे १३ ॥१०॥६७॥ सुतं ॥
णामं ठवणा० गाहा । णाम ठवणा तहेव श२ । दव्वपुव्वयं पुव्वमिति कारणं, जहा बीजपुव्वा अंकुरुप्पत्ती ३ । णायपुव्वयं (खेत्तपुव्वयं) पुट्विं सालिखेत्तं पच्छा जवखेत्तं ४ । कालपुव्वयं पुलिं वरिसारत्तो पच्छा सरदो एवमादि ५। दिसापुव्वयं “जंबुद्दीवे दीवे मंदरपव्वयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिम हेट्ठिमिल्लेसु खुड्डागपतरेसु एत्थ णं तिरियलोयस्स आयाममज्झे अट्ठपएसिए रुयए पण्णत्ते जतो पुव्वादियाओ| | दिसाओ पवत्तंति" [स्थाना० स्था० १० सू० ७२० ] एयं दिसापुव्वगं ६ । तावखेत्तपुव्वगं जस्स जतो आदिच्चो उद्वेति तस्स तं पुव्वं ७। पण्णवगपुव्वगं जो जत्थ जतोमुहो ठितो पण्णवेति तं तस्स पुव्वगं ८। पुव्वपुव्वयं चोदसण्हं पुव्वाणं जं पढमं पुव्वं तं पुव्वपुव्वगं ९ । वत्थुपुव्वगं तस्सेव जं पढमवत्थु तं वत्थुपुव्वगं १० । पाहुडपुव्वगं जहा | सूरपण्णत्तीए पाहुडेसु जं पढमं तं पाहुडपुव्वगं ११ । पाहुडपाहुडपुव्वगं तस्सेव पुव्ववत्थु तं पाहुडपाहुडपुव्वगं १५/१२ । भावपुव्वयं पंचण्हं भावाणं ओदतिओ भावो भावपुव्वगं १३ ॥१०॥ ६७॥
सामण्णं पुव्वं एतम्मि अज्झयणे तं एतं सामण्णपुव्वगं । नामनिप्फण्णो गतो । पुव्वाणुक्कमेण सुत्ताणुगमे सुत्तं उच्चारतव्वं अखलियं जहा अणुओगदारे । तं सुत्तं इम
१ स्नेहवर्जितो वा ॥ २ वत्थुय पाहुड वी० ॥ ३ सूत्रम् वी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org