________________
तिचु
बिइयं सामण्णपुव्वगज्झयणं
समणस्स एगट्ठियाणि तं जहा
पव्वइए १ अणगारे २ पासंडी ३ चरक ४ तावसे ५ भिक्खू ६। ण्णिजयं|
परिवायए य ७ समणे ८ णिग्गंथे ९ संजए १० मुत्ते ११॥ ८॥६५॥ दसका
तिण्णे' १२ णेया १३ दविए १४ मुणी य १५ खंते य १६ दंत १७ विरए य १८ ॥ लियसुतं
लूहे १९ तीरट्ठी वि य २० हवंति समणस्स णामाई ॥९॥६६॥ ॥३७॥ __ पव्वइए अणगारे० गाहा । तत्थ पव्वइए इति प्रगतो गिहातो संसारातो वा १ । अणगारो अगारं
#गृहं तं जस्स नत्थि सो अणगारो २ । अँट्ठविहकम्मपासादो घरपासादो वा डीणे पासंडी ३ । तवं चरइ त्ति
चरको ४ । तवो से अस्थि तावसो ५ । भिक्खणसीलो भिक्खू ६ । पावाइं परिहरंतो पारिव्वातो ७ । समणो भणितो ८। बाहिर-ऽब्भतरातो गंथातो निग्गओ निग्गंथो ९ । एगीभावेण अहिंसादीहिं जतो
१० । मुत्तो नेहादिबंधणेहिं ११॥८॥६५॥ तहा| तिण्णे जाणे (णेया). गाहा । संसारसागरतरणा तिण्णो १२ । भवा सिद्धिमहापट्टणं निविग्घेणं
१ पासंडे खं० सा०॥ २ तिण्णे ताती दविए खं० सा० । एतत्पाठभेदानुसारेणैव हरिभद्रपादैर्व्याख्यातमस्ति । तथाहि"तीर्णवांस्तीर्णः, संसारमिति गम्यते । त्रायत इति त्राता, धर्मकथादिना संसारदुःखेभ्यः इति भावः । रागादिभावरहितत्वाद् द्रव्यम्, द्रवति-गच्छति वा तांस्तान् ज्ञानादिप्रकारानिति द्रव्यम्"। वृद्धविवरणकृता पुनः तिण्णो ताती णेया दविए मुणी खंत दंत इति प्रत्यन्तरानुपलब्धपाठमेदानुसारेण विकृतं वर्तते । तथाहि-"तिण्णो ताती० गाहा। जम्हा य संसारसमुदं तरंति तरिसंति वा तम्हा तिण्णो ताती य। जम्हा अण्णे वि भविए सिद्धिमहापट्टणं अविघपहेण नयइ तम्हा नेया। दविओ नाम राग-दोसविमुक्को भण्णइ ।” इति ॥ ३ तीरडे सा० । चूर्णिद्वये वृत्तौ च "तीरटे" "तीरट्री" इति पाठभेदयुगलं व्याख्यातं वर्तते ॥ ४ भष्टविधकर्मपाशाद् गृहपाशा वा।
॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org