________________
-offort
पढौ
| दुमपुप्फियज्झयणं
णिजु- ते उ पतिण्णा सुद्धी० गाधा ॥ ५४ ॥ दुमपुप्फितअज्झयणविवरणं समासतोऽभिहितं । वित्थरेण चिचु-२५ सव्वक्खरसण्णिवायावदातागमबुद्धीहिं चोदसपुव्वीहिं भण्णति । अत्थपडिसमाहरणत्थं णिज्जुत्ती इमाण्णिजयं
दुमपुफियाए णिज्जुत्तिसमासो वण्णिओ विभासा य। दसका
जिण-चोईसपुवी वित्थरेण कहयंति से अलु ॥ ५५ ॥ लियसुत्तं दुमपुफिया० गाधा ॥ ५५ ॥ ततियमणुओगदारं सुत्ताणुगम इति समत्तं । णये त्ति दारं
णायम्मि गेण्हियचे अगेण्हियवम्मि चेव अत्थम्मि । ॥३५॥
जइयत्वमेव इति जो सो उवदेसो णओ णाम ॥५६॥ सवेसि पि णयाणं बहुविहवत्तव्वयं णिसामेत्ता। तं सवणयविसुद्धं जं चरणगुणहिओ साहू ॥५७॥
॥ दुमपुफ्फिर्यणिज्जुत्ती समत्ता ॥ णायम्मि गेण्हियवे० गाहा । सवेसि पि णयाणं० गाहा । जहा आवस्सए (हाटी० पत्र ४४४) ॥५६॥ ५७ ॥
॥दुमपुप्फियचुण्णी दिट्ठाग्रं (2) समत्ता ॥ धम्मो ससाहणगुणो पंचावयवं तहा दसावयवं । धम्मस्स साहगाणं साधूण गुणा य पढमम्मि ॥१॥
॥३५॥
१ दुमपुफियणिज्जुत्ती समासओ वणिया विभासाए सा०॥ २'चउदस वी० सा० ॥ ३ अत्थं खं० ॥ ४ यज्झयणं ॥ छ। खं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org