SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ -offort पढौ | दुमपुप्फियज्झयणं णिजु- ते उ पतिण्णा सुद्धी० गाधा ॥ ५४ ॥ दुमपुप्फितअज्झयणविवरणं समासतोऽभिहितं । वित्थरेण चिचु-२५ सव्वक्खरसण्णिवायावदातागमबुद्धीहिं चोदसपुव्वीहिं भण्णति । अत्थपडिसमाहरणत्थं णिज्जुत्ती इमाण्णिजयं दुमपुफियाए णिज्जुत्तिसमासो वण्णिओ विभासा य। दसका जिण-चोईसपुवी वित्थरेण कहयंति से अलु ॥ ५५ ॥ लियसुत्तं दुमपुफिया० गाधा ॥ ५५ ॥ ततियमणुओगदारं सुत्ताणुगम इति समत्तं । णये त्ति दारं णायम्मि गेण्हियचे अगेण्हियवम्मि चेव अत्थम्मि । ॥३५॥ जइयत्वमेव इति जो सो उवदेसो णओ णाम ॥५६॥ सवेसि पि णयाणं बहुविहवत्तव्वयं णिसामेत्ता। तं सवणयविसुद्धं जं चरणगुणहिओ साहू ॥५७॥ ॥ दुमपुफ्फिर्यणिज्जुत्ती समत्ता ॥ णायम्मि गेण्हियवे० गाहा । सवेसि पि णयाणं० गाहा । जहा आवस्सए (हाटी० पत्र ४४४) ॥५६॥ ५७ ॥ ॥दुमपुप्फियचुण्णी दिट्ठाग्रं (2) समत्ता ॥ धम्मो ससाहणगुणो पंचावयवं तहा दसावयवं । धम्मस्स साहगाणं साधूण गुणा य पढमम्मि ॥१॥ ॥३५॥ १ दुमपुफियणिज्जुत्ती समासओ वणिया विभासाए सा०॥ २'चउदस वी० सा० ॥ ३ अत्थं खं० ॥ ४ यज्झयणं ॥ छ। खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy