________________
-
cottottackoothachel
o
[बिइयं सामण्णपुव्वगज्झयणं]
50: धम्मो पढमज्झयणे पसत्थो, तस्स पहाणं पिति त्ति धीतिपरूवणाभिसंबंधं पिंडत्थमज्झयणं बितियं सामण्णपुव्वगं । तस्स चत्तारि अणिओगदारा जहा सामाइए । नामनिप्फण्णो से
सामण्णपुव्वगस्स तु निक्खेवो होइ णामनिप्फण्णो।
सामण्णस्स चउको तेरसगो पुव्वगस्स भवे ॥१॥५८॥ सामण्णपुव्वगस्स तु० गाहा । सामण्णं पुव्वगं च दो पदाणि । समणभावो सामण्णं, भाव-भाविणो न विसेसे ति ॥१॥५८॥ समणस्स निक्खेवो इमो चउहा
समणस्स उ णिक्खेवो चउव्विहो होइ आणुपुवीए ।
दव्वे सरीर भविओ भावेण उ संजओ समणो ॥२॥५९॥ समणस्स उ णिक्खेवो० अद्धगाहा । णाम-ठवणाओ गताओ । दव्वसमणे इमं गाहापच्छद्धं-दव्वे १० सरीर भविओ भावेण उ संजओ समणो। दव्वसमणो आगमतो नोआगमतो य । आगमतो जहा दुमो समणाभिलावेण । भावसमणो संजतविरतो भावविसेसणमेव ॥२॥ ५९॥।
जह मम ण पियं दुक्खं जाणिय एमेव सव्वजीवाणं । ण हणति ण हणावेति य सममणई तेण सो समणो ॥३॥६०॥ णत्थि य से कोति वेसो पिओ व सव्वेसु चेव जीवेसु ।
एएण होति समणो एसो अण्णो वि पजाओ॥४॥६१॥ १ चउक्कओ होइ वी० सा० ॥ २ भावे उण सं° वृद्धविवरणे ॥
r
-afeterocc
ook
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org