SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ - cottottackoothachel o [बिइयं सामण्णपुव्वगज्झयणं] 50: धम्मो पढमज्झयणे पसत्थो, तस्स पहाणं पिति त्ति धीतिपरूवणाभिसंबंधं पिंडत्थमज्झयणं बितियं सामण्णपुव्वगं । तस्स चत्तारि अणिओगदारा जहा सामाइए । नामनिप्फण्णो से सामण्णपुव्वगस्स तु निक्खेवो होइ णामनिप्फण्णो। सामण्णस्स चउको तेरसगो पुव्वगस्स भवे ॥१॥५८॥ सामण्णपुव्वगस्स तु० गाहा । सामण्णं पुव्वगं च दो पदाणि । समणभावो सामण्णं, भाव-भाविणो न विसेसे ति ॥१॥५८॥ समणस्स निक्खेवो इमो चउहा समणस्स उ णिक्खेवो चउव्विहो होइ आणुपुवीए । दव्वे सरीर भविओ भावेण उ संजओ समणो ॥२॥५९॥ समणस्स उ णिक्खेवो० अद्धगाहा । णाम-ठवणाओ गताओ । दव्वसमणे इमं गाहापच्छद्धं-दव्वे १० सरीर भविओ भावेण उ संजओ समणो। दव्वसमणो आगमतो नोआगमतो य । आगमतो जहा दुमो समणाभिलावेण । भावसमणो संजतविरतो भावविसेसणमेव ॥२॥ ५९॥। जह मम ण पियं दुक्खं जाणिय एमेव सव्वजीवाणं । ण हणति ण हणावेति य सममणई तेण सो समणो ॥३॥६०॥ णत्थि य से कोति वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होति समणो एसो अण्णो वि पजाओ॥४॥६१॥ १ चउक्कओ होइ वी० सा० ॥ २ भावे उण सं° वृद्धविवरणे ॥ r -afeterocc ook Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy