________________
158-8008---08
*-*-*-*
कायं वायं च मणं च इंदियाइं च पंच दमयंति।
धारेंति बंभचेरं संजमयंती कसाए य ॥५२॥ कायं वायं च मणं० गाहा । कारण जुत्तं चेद्वंति, वायाए अकुसलवतिणिरोहिणो कुसलउदीरगा, एवं कुसलमणे । कुसलियइंदियविसएसु इट्ठा-णिढेसु राग-दोसपरिहारिणो । अट्ठारसविहअब्बभनिवृत्ता । कोहादीण उदयणिरोहजुत्ता उदिण्णविफलीकरणे य ॥ ५२ ।। अयं विसेसो
जं च तवे उजुत्ता तेणेसिं साधुलक्खणं पुण्णं ।
तो साधुणो त्ति भण्णंति साहवो णिगमणं चेयं १०॥५३॥ जं च तवे उजुत्ता० गाधा । जं च इति जम्हा बारसविहे तवे जहासत्तीए उज्जुत्ता तम्हा साधूसु * संपुण्णं साधुलक्खणं, ण तित्थंतरिएसु । तेहिं समत्तसाधुलक्खणलक्खितेहिं साधूहिं साधितो संसारनित्थरणहेऊ १०|| सव्वदुक्खविमोक्खमोक्खगमणसफलो धम्मो मंगलमुक्कटुं भवति त्ति सुदृ निद्दिष्टुं । एसा निगमणविसुद्धी १०॥५३॥ सव्वावयवपच्चवगरिसणमिदं
ते उ पतिण्णा १ सुद्धी २ हेउ ३ विभत्ती ४ विवक्ख ५ पडिसेहो ६।
दिहतो ७ आसंका ८ तप्पडिसेहो ९ णिगमणं च १०॥५४॥ १ दमइंति खं०॥२ ते उ पहण्ण १ विसुद्धी २ वृद्धविवरणे । ते उ पइन्न १ विभत्ती २ खं० वी० सा• हाटी० । अस्या गाथाया हरिभद्रव्याख्या-"तत्र प्रतिज्ञानं प्रतिज्ञा वक्ष्यमाणस्वरूपेत्येकोऽवयवः १। तथा विभजनं विभक्तिः तस्या एव विषयविभागकथनमिति द्वितीयः २ । तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः तृतीयः ३। तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थः । तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः ५। तथा प्रतिषेधनं प्रतिषेधः, विपक्षस्येति गम्यते इत्ययं षष्ठः ६ । तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः । तथा आशङ्कनमाशङ्का, प्रक्रमाद् दृष्टान्तस्यैवेल्यष्टमः ८ । तथा तत्प्रतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः ९ । तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः १० । चशब्द उक्तसमुचयार्थ इति गाथासमासार्थः [पत्र ७५]॥
-
-*-*
*
-e-a-
wala
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org