SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ संतिसाहवो । णेव्वाणसाहणेण साधवः । साहणीयसाहणतुलतोवसंहरणत्थं भण्णति-विहंगमा व पुप्फेसु दाणभत्तेसणे रया, विहं-आगासं, विहायसा गच्छंति त्ति विहंगमा, के य ते ? भमरा एत्थाहिकता इति । विहंगमा व पुप्फेसु जहा विहंगमा पुप्फेसु एवं ते दाणभत्तेसणे रता, दाण इति दत्तं गेण्हंति, भत्त इति “भज सेवायाम्" इति साहुजोगता भण्णति, एसणे इति गवेसण-गहण-घासेसणा सूइता, रता इति एसणासु आउत्ता । एस उवसंहारो ७॥३॥ उवसंहारविसुद्धी सुत्तफासितनिजुत्तीए भण्णति अवि भमर-महुकरिगणा अविदिन्नं आवियंति कुसुमरसं । समणा पुण भगवंतो णादिण्णं भोत्तुमिच्छति ॥४५॥ __ अवि भमर-महुकरिगणा० गाहा पाढसिद्धा ॥ ४५ ॥ एत्ताहे अणंतरनिज्जुत्तिगाहा सुत्तविहिणा समत्थिजति सिस्ससंपचायणत्थं, आयभावो य साहुसामण्णो दरिसिजति त्ति गुरवो भणंति ४. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । अहागडेहिं रीयंति पुप्फेहिं भमरा जहा ॥ ४ ॥ ४. वयं च वित्तिं लन्भामो ण य कोति उवहम्मति । कहं णो उवहम्मति ? दाणभत्तेसणे | त्ति, उग्गमुप्पायणेसणासुद्धमुंछमाहारेंतेहिं । पुणरवि एगदेसोदाहरणस्स पतिसमाणणत्थं भण्णति-* अहागडेहिं रीयंति पुप्फेहिं भमरा जहा, पवित्तीए अणण्णहाभावं दरिसेति अहासदो, जेण पगारेण १ महुगरिंगणा खं० । महुयरिंगणा वी० सा० । मधुकरगणा वृद्ध० ॥ २ आइयंति वी० । आदियंति वृद्धविवरणे । ३ अहागडेसुरीयंते पुप्फेहिं वृद्धविवरणे । अहागडेसुरीयंते पुप्फेसु हाटी. खं १-२-३-४ जे० शु.। अत्र पाठभेदे जे० खं २-४ प्रतिषु रीयंति पाठो वर्त्तते ॥ द०का०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy