________________
पढम
प्फिय
ज्झयण
णि १५ पढमं साहुग्गहणं भिक्खग्गहपवित्तीए कयं तहा इदाणीमवि कयं, जहा संरितुसभावपुप्फितेहिं भमरा तहा तिचु- गोत्तसामण्णेसु पागेसु साहुणो रीयंति तृप्तिमुवलभंति ॥ ४ ॥ अत एवणिजुयं
५. मधुकारसमा बुद्धा जे भवंति अणिस्सिया । दसका
___ नाणापिंडरया दंता तेण वुच्चंति साहुणो ॥ ५॥ त्ति बेमि ॥ लियसुतं
॥ दुर्मपुप्फियज्झयणं समत्तं ॥ ॥३३॥
५. मधुकारसमा बुद्धा जे भवंति अणिस्सिया । मधु कुव्वंतीति मधुकरा तेहिं तुल्ला सरिसा, तस्समाणा बुद्धा जाणगा अणिस्सिया अणभिसंधितदायारो॥ चोदगो भणति
अस्संजतेहिं भमरेहिं जदि समा संजता खल भवंति ।
एयं उवमं किच्चा णूणं अस्संजता समणा ॥ ४६॥ अस्संजतेहिं भमरेहिं जदि समा० गाहा । जदि भमरसमा तो अस्सण्णिणोऽसंजता य, जतो एवंगुणा भमरा । गुरवो भणंति-बुद्धगणेण अणिस्सियगहणेण य तं परिहरितं ॥४६॥ अहवा इमं सुस्तफासितणिज्जुत्तिगतमुत्तरं
उवमा खलु एस कता पुवुत्ता देसलक्षणोवणया।
अणिययवित्तिणिमित्तं अहिंसअणुपालणट्ठाए ॥४७॥ १ खऋतुखभावपुष्पितेषु ॥ २ इयं पुष्पिका खं १ प्रतावेव वर्तते ॥ ३ अनभिसन्धितदातारः अनपेक्षितदातारः॥ ४ जति खं०। जइबी०॥
॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org