SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ३०का० ५७ विणयसमाधीवित्थरोवण्णासो इमो ४९२. चतुविधा खलु विणयसमाधी भवति । तं जधा - अणुसासिज्जंतो सुस्सूसंति, j विणयसमाधीए पढमं पदं १ । सम्मं पडिवजैति, विणयसमाधीए विणयसमाधीए ततियं पदं ३ विनयसमाधीए चउत्थं पदं भवति बीयं पदं २ । वेदमाराधयति, य भवति अत्तसंपगहिए, Jain Education International । ण ४९२. चतुव्विधा खलु विणयसमाधी भवति । चतुष्प्रकारा चतुव्विहा । खलुसदो पत्तेयविधाणनियमणत्थं वा छिद्रप्रतिपूरणे वा, एवं सव्वत्थ । विणयस्स समाधी विणयसमाधी जं विणयसमारोवणं, विणएण वा जं गुणाण समाधाणं एस विषयसमाधी भवतीति । चतुव्विहाणनियमण [त्थं] तमिति वैयविण्णासो । जधा इति विहाणुद्देसो । अणुसासिज्जंतो सुस्सूसति पढमसासणाओ सीयमाणस्स पच्छासासणमणुसासणा । विणयपडिचोदणाए पडिचोतिज्जमाणो 'ममेतं हित 'मिति आयरिय-उवज्झाए तिव्वेण विणयाणुरागेण सुस्सूसति । एतं पढमं विणय समाधिट्ठाणमिति पढमं पदं १ । सम्मं इति एस णिवातो पसत्थाभिधाणो, पडिचोदणमेव सोभणेण विधिणा पडिवज्जति 'एवमेवं' ति, बीयं विणयपदं २ । वेदमाराधयति विदंति जेण अत्थविसेसे जम्मि वा भणिते विदंति सो वेदो, तं पुण नाणमेव, तं जधाभणियजाणणाणुाणेण वेदं आराधयति, ततियं विणसमाधी - ॥५॥ १ सति पढमं विणय समाधीए पदं १ वृद्ध० ॥ २, ५, ७, ९ एतचिहान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी० अ० नास्ति ॥ ३ सम्मं संपडि॰ खं ४ अचू० विना ॥ ४ 'जति त्ति बितियं [विणयसमाधीए ] पदं २ वृद्ध० ॥ ६ राहत ततियं [विणयासमाधीए] पदं ३ वृद्धः ॥ ८ग्ाहिए, चउत्थं [विणयसमाधीए ] पर्यं भवति ४ वृद्ध० ॥ १० पदविन्यासः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy