SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ णिजु- तिचु पदमिमं ३। ण य भवति अत्तसंपग्गहिए संपग्गहितो गव्वेण जस्स अप्पा सो अत्तसंपग्गहितो, तथा ण | भवति । 'अहो हं विणीयो विणये गुरूहिं संभावितो, महतो थाणस्स जोगो'ति एवमत्तसंपग्गहिते [ण] भवति । विणयसमाधाणस्स इमं चउत्थं पदं भवति ४॥५॥ णिजुयं दसकालियसुत्तं *#444444 णवर्म विणयसमाहिअज्झयणं चउत्थो उद्देसो ।२२५॥ ४९३. भवति चेत्थ सिलोगो वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहिट्ठए। ण य माणमदेण मज्जती, विणयसमाधीए आययहिते ॥ ६॥ ४९३. विणयसमाधिसुत्तत्थाणे इमो भवति चेत्थ सिलोगो, भवति चेत्थ इति सव्वस्स एतस्स पडिसमाणणत्थं । वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहिट्ठए। ण य माणमदेण मज्जती, विणयसमाधीए आययहिते॥ ___अभिलसति पत्थयति वीहेति । इह परभवे य हितस्स अणुसासणं हिताणुसासणं तं वीहेति। सुस्सूसति य परमेणाऽऽदरेण आयरियोवज्झाए। 'तं च' हितोवदेसं हिताणुट्ठाणक्रियाए अहिट्ठए तिजधा भणितं करेति । ण य विणयसमाधिटाणे अप्पाणमसमाणं मण्णमाणो माण एव मतो माणमतो तेण मज्जति 'विणयकुसलोऽह 'मिति २५॥२२५|| Dace १ भवइ य एत्थ सर्वासु सूत्रप्रतिषु वृद्ध ॥ २ पेहेइ अचू० विना ॥ ३°माधीआय खं १-३-४ जे० शु० अचूपा० वृद्धपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy