________________
णिजु-
तिचु
पदमिमं ३। ण य भवति अत्तसंपग्गहिए संपग्गहितो गव्वेण जस्स अप्पा सो अत्तसंपग्गहितो, तथा ण | भवति । 'अहो हं विणीयो विणये गुरूहिं संभावितो, महतो थाणस्स जोगो'ति एवमत्तसंपग्गहिते [ण] भवति । विणयसमाधाणस्स इमं चउत्थं पदं भवति ४॥५॥
णिजुयं दसकालियसुत्तं
*#444444
णवर्म विणयसमाहिअज्झयणं चउत्थो उद्देसो
।२२५॥
४९३. भवति चेत्थ सिलोगो
वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहिट्ठए।
ण य माणमदेण मज्जती, विणयसमाधीए आययहिते ॥ ६॥ ४९३. विणयसमाधिसुत्तत्थाणे इमो भवति चेत्थ सिलोगो, भवति चेत्थ इति सव्वस्स एतस्स पडिसमाणणत्थं ।
वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहिट्ठए।
ण य माणमदेण मज्जती, विणयसमाधीए आययहिते॥ ___अभिलसति पत्थयति वीहेति । इह परभवे य हितस्स अणुसासणं हिताणुसासणं तं वीहेति। सुस्सूसति य परमेणाऽऽदरेण आयरियोवज्झाए। 'तं च' हितोवदेसं हिताणुट्ठाणक्रियाए अहिट्ठए तिजधा भणितं करेति । ण य विणयसमाधिटाणे अप्पाणमसमाणं मण्णमाणो माण एव मतो माणमतो तेण मज्जति 'विणयकुसलोऽह 'मिति
२५॥२२५||
Dace
१ भवइ य एत्थ सर्वासु सूत्रप्रतिषु वृद्ध ॥ २ पेहेइ अचू० विना ॥ ३°माधीआय खं १-३-४ जे० शु० अचूपा० वृद्धपा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org