________________
विणयसमाधिमतेण । विणयसमाधीए आतयं अट्ठाणविप्पकरिसतो मोक्खो, तेण तम्मि वा अत्थी आययत्थी. स एव | आययत्थीकः। अहवा आययी आगामी कालो तम्मि सुहत्थी आययत्थी । विणयसमाधीए वा सुट्ट आदरेण | अत्थी विर्णयसमाधीआययट्ठी ॥६॥ एसा विणयसमाधी १ । इदाणीं
४९४. चतुविधा खलु सुतसमाधी भवति । तं जधा-सुतं मे भविस्सति त्ति अज्झातितव्वं भवति, सुतसमाधीए पढमं पदं १ ~। एगग्गचित्तो भविस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधीए बितियं पदं २~। सुंहमप्पाणं धम्मे ठावयिस्सामि त्ति अज्झातितव्वं भंवति, सुतसमाधीए ततियं पदं ३> । थितो परं धम्मे थावइस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधीए >> चतुत्थं पदं भवति ४॥७॥
४९४. चतुविधा खलु सुतसमाधी भवति तं जधा-सुतं मे भविस्सति त्ति अज्झातितव्वं भवति। दुवालसंगगणिपिडगं सुतणाणं, तं सुतं मे भविस्सति त्ति एतेण आलंबणेण सदा वि साधुणा अज्झातियव्वं भवति । सुतसमाधीए एतं पढमं पदं १। एगग्गचित्तो अव्वाकुलो। सो है सुतोवदेसेण
१ विनयसमाध्यादृतार्थी ॥ २ भवति, पढमं सुतसमाधीए पदं १ वृद्ध० ॥ ३, ५, ८, ११ एतचिह्नान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी० अव० नास्ति ॥ ४ भवति, वितियं सुयसमाधीए पदं २ वृद्ध०॥६ अप्पाणं ठाव अचू० विना ॥ ७ भवति, तइयं सुयसमाहीए पदं ३ वृद्ध० ॥ ९ठिओ परं ठाव अचू० विना ॥ १० भवति, चउत्थं सुयसमाहीए पयं भवति ४ वृद्ध० ॥
80000
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org