SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ णिज्जुतिचुण्णिजयं दसकालियसुतं ॥२२४॥ ४९०. इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाधिट्ठाणा पण्णत्ता । तं जधा - विणसमाधी १ सुतसमाधी २ तवसमाधी ३ आयारसमाधी ४ ॥ ३ ॥ ४९०. इमे खलु जाव पण्णत्ता, तं जधा - विणयसमाधी सुतसमाधी तवसमाधी आयारसमाधी विणय-सुत-तवा - ऽऽयारा उवरि विसेसेण भण्णिहिन्ति ॥ ३ ॥ एस पदबद्धो अत्थो सिलोगेण संघेप्पति, तं० - ४९१. विणये सुते तत्रे या आयारे णिच्चं पंडिता । Jain Education International अभिरामयंति अप्पाणं जे भवंति जितिंदिया ॥ ४ ॥ ४९१. विणये सुते तवे या [ आयारे ] णिच्चं० सिलोगो । उद्दिट्ठस्स अत्थस्स फुडीकरणत्थं सुभणणत्थं सिलोगबंधो। उक्तं च गद्येनोक्तः पुनः श्लोकैर्योऽर्थः समनुगीयते । स व्यक्तिव्यवसायार्थं दुरुक्तग्रहणाय च ॥ १ ॥ [ अहवा पुव्वमुद्देसमत्तं सिलोगे विसेसिज्जति - [ विणये सुते तवे या आयारे,] एतेसु णिचं पंडिता एतेसिं पडिविसेसजाणता जे ते एतेसु चेव अभिरामयंति अप्पाणं, एवं पुण जे जितिंदिया भवंति, एवं वा जितिंदिया जे ते एतेसु अप्पाणं अभिरामयंति । विणयमूलो धम्मो, विणयातो य सुतादिपडिवत्ती भवतीति ॥ ४ ॥ १ निच्चपंडिया खं १-३ ॥ For Private & Personal Use Only १५ णव मं विजय समा हिअ ज्झयणं * चउत्थो २० उद्देसो ॥२२४॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy