________________
णिज्जुतिचुण्णिजयं
दसकालियसुतं
॥२२४॥
४९०. इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाधिट्ठाणा पण्णत्ता ।
तं जधा - विणसमाधी १ सुतसमाधी २ तवसमाधी ३ आयारसमाधी ४ ॥ ३ ॥ ४९०. इमे खलु जाव पण्णत्ता, तं जधा - विणयसमाधी सुतसमाधी तवसमाधी आयारसमाधी विणय-सुत-तवा - ऽऽयारा उवरि विसेसेण भण्णिहिन्ति ॥ ३ ॥ एस पदबद्धो अत्थो सिलोगेण संघेप्पति, तं०
-
४९१. विणये सुते तत्रे या आयारे णिच्चं पंडिता ।
Jain Education International
अभिरामयंति अप्पाणं जे भवंति जितिंदिया ॥ ४ ॥
४९१. विणये सुते तवे या [ आयारे ] णिच्चं० सिलोगो । उद्दिट्ठस्स अत्थस्स फुडीकरणत्थं सुभणणत्थं सिलोगबंधो। उक्तं च
गद्येनोक्तः पुनः श्लोकैर्योऽर्थः समनुगीयते । स व्यक्तिव्यवसायार्थं दुरुक्तग्रहणाय च ॥ १ ॥
[
अहवा पुव्वमुद्देसमत्तं सिलोगे विसेसिज्जति - [ विणये सुते तवे या आयारे,] एतेसु णिचं पंडिता एतेसिं पडिविसेसजाणता जे ते एतेसु चेव अभिरामयंति अप्पाणं, एवं पुण जे जितिंदिया भवंति, एवं वा जितिंदिया जे ते एतेसु अप्पाणं अभिरामयंति । विणयमूलो धम्मो, विणयातो य सुतादिपडिवत्ती भवतीति ॥ ४ ॥
१ निच्चपंडिया खं १-३ ॥
For Private & Personal Use Only
१५ णव मं
विजय
समा
हिअ
ज्झयणं
* चउत्थो
२० उद्देसो
॥२२४॥
www.jainelibrary.org