________________
[विणयसमाहीए चउत्थो उद्देसओ]
विणयसमाधीए पढम-बितिय-ततियुद्देसेसु विणयोववण्णणं कतं । ततियुद्देसे य भणितं "आयारमट्ठा विणयं पउंजे" [सुत्तं ४७४] त्ति समुलिंगणमायारस्स । विणयपुव्वं पुण सुतं तवो आयारो य । एतेसिं विसेसपरूवणं चतुत्थुद्देसे, अतो तस्सावसरो । एतेण संबंधेणाऽऽगतस्स चतुत्थुद्देसगस्स इमं आदिसुत्तं
४८८. सुतं मे आउसं ! तेणं भगवता एवमक्खातं-इह खलु थेरोहिं
भगवंतेहिं चत्तारि विणयसमाधिट्ठाणा पण्णत्ता ॥१॥ ४८८. सुतं मे आउसं ! तेणं भगवता०। एवं जधा छज्जीवणियाए। इहेति इहलोगे सासणे वा । खलसद्दो अतीताऽणागतथेराण वि एवं पण्णवणाविसेसणथं । थेरा पुण गणधरा भगवंत इति जसंसिणो तेहिं । चत्तारीति संखा, विणयस्स विणये विणएण वा समाधी विणयसमाधी, ठाणं अवकासो, परूविता पण्णत्ता ॥१॥ तेसिं विभागपडिपुच्छणत्थमाह सिस्सो४८९. कतरे खलु ते थेरेहिं भगवतेहिं चत्तारि विणयसमाधिट्ठाणा
पण्णत्ता? ॥२॥ ४८९. कतरे खलु जाव पण्णत्ता ॥२॥ वक्ष्यमाणं विभागविभागमंगीकरेतूणं आयरियो आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org