________________
विसरिसमंकुरं णिव्वत्तेति तं किं कुरील इव जोणिघातेण अंकुरो संभवति ? अह बीजजीव एव विक्रियमाणो तहारूवो भवति ? । गुरवो भणति - सोम्म !,
जोणिभूते बीए जीवो वेक्कमइ सो व अण्णो वा ।
जो वि य मूले जीवो सो वि य पत्ते पढमयाए ।। २८ ।। १४२ ।।
जोणिभूते० गाहा । तं बीयं जोणिब्भूतमजोणिब्भूतं च । अजोणिब्भूतं कालंतरेण दाहातिणा वा उपघातेण, तं पुण अचित्तं । जोणिन्भूतं अजीवं वा होज [ सजीवं वा ] । तम्मि जोणिन्भूते [बीए ] सो वा बीजजीवो उव[व] जेज्ज अण्णो वा । तत्थ अण्णे वि बहवे जीवा वक्कमंति । भणितं च
सव्वो वि किसलओ खलु उप्पयमाणो अनंततो होइ । सो चेव वडमाणो होति अणंतो परितो वा ॥ १ ॥ ]
[
जोविय मूले जीवो सो वि य पत्ते पढमयाए । 'जो सो बीयजीवो विक्रियमाणो मूलमंकुरं च निरुद्धं निव्वत्तेति, ततो मूल-खंधनिव्वत्तणं पैच्छोववण्णेहिं ॥ २८ ॥ १४२ ॥ सेसं सुत्त फासं काए काए अहक्कमं बूता ।
अज्झयणत्था पंच य पगरण-पद-वंजणविसुद्धा ॥ २९ ॥ १४३ ॥
सेसं सुत्तष्फासं० गाहा । सेसं जं एतेसु छसु जीवनिकाएसु सुत्तफासियनिज्जत्तीय भणितं तं सुतं काए काए अणुप्फुसं तेहिं अहक्कमं भणितव्वं । ण केवलं तदेव किंतु पंच य अज्झयणत्था ते वि सुत्तेण भणितव्वा । पगरण-पद-वंजणविसुद्धा, पगरणं अधिकारो उक्खेव-निक्खेवविसुद्धं, पदं सुप्-तिङन्तम्,
१ बीए जोणिन्भूते जीवो खं० वी० पु० सा० हाटी० ॥ २ विकमइ पु० । वुक्कमइ सा० ॥ ३ य वी० सी० ॥ ४ “जो सो बीयसरीरी जीवो सो जहा जहा वढइ कायो तहा तहा पत्तं निव्वत्तेर, मूलं खंधं साहाओ पुण अण्णे पच्छोववण्णगा निव्वत्र्त्तेति ।" इति वृद्धविवरणे ॥ ५ पच्छाविवण्णेहिं मूलादर्श ॥ ६ “अणुफासंतेहिं” वृद्धविवरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org