________________
णिज्जु
तिचुण्णिजयं
दसकालियसुत्तं
॥७६॥
वंजणं अक्खरं । ते इमे पंच अज्झयणत्था, तं जहा - जीवाभिगमो १ चरित्तधम्मो २ जयणा ३ उपदेसो ४ धम्मफलं ५ | कहं पुण छट्टोऽजीवाभिगमो इमाए गाहाए ण भणितो ? णणु भणितं - काए काए अहक्कमं बूता, एतेण छट्टो भणितो ॥ २९ ॥ १४३ ॥
वणस्सती चित्तमंत अक्खाता अणेगा जीवा पुढो सत्ता अणत्थ सत्थपरिणएणं, एतेसिं वक्खाणं जहा पुढवीए ॥ ८ ॥
४०.
पुण इमे अगे बहवे तसा पाणा । तं जहा - अंडया पोतया जराउया रसया संसेइया सम्मुच्छिमा उब्भिता डैववातिया, जेसिं केसिंचि पाणाणं अभिक्कतं पडिक्कतं संकुचितं पसारितं रुतं भंतं तसितं पलाइतं, आगती-गतीविष्णाता, जे य कीड-पयंगा जाय कुंथु पिवीलिता सव्वे देवा सव्वे असुरा सव्वे णेरतिता सव्वे तिरिक्खजोणिता सव्वे मणुस्सा सव्वे पाणा परमाहम्मिता, ऐसो छट्टो जीवणिकातो तसकाओ ति पवुच्चति ॥ ९ ॥
१ एतत्सूत्रप्रारम्भे तसा चित्तमंता अक्खाया अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणपणं इति सूत्रांशोऽधिको वृद्धविवरणे दरीदृश्यते ॥ २ उभिदया वृद्ध० ॥ ३ ओववाइया हाटी ० | ओववायया हाटीपा० ॥ ४ पिवीलिता, सव्वे बेइंदिया सव्वे तेइंदिया सव्वे चउरिंदिया सब्वे पंचिंदिया सब्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुया सव्वे देवा सव्वे पाणा परमाहम्मिया खं १-२-३-४ जे० शु० हाटी० । पिवीलिता सव्वे नेरइया सव्वे तिरिक्खणोणिया सव्वे | मणुया सव्वे देवा सव्वे पाणा परमाहम्मिया वृद्धविवरणे ॥ ५ पारहम्मिता अचूपा० वृद्ध० ॥ ६ एसो खलु छट्टो खं १-२३-४ जे० शु० हाटी० ॥ ७ १ ३ जे० । च्चई खं २-४ शु० ॥
खं
Jain Education International
For Private & Personal Use Only
चउत्थं
छञ्जीव
णिय
ज्झयणं
॥७६॥
www.jainelibrary.org