________________
३६७. स-वक्कसुद्धी समुपेहिता. वृत्तम् । स इति जो पढमज्झयणातिवण्णितो विणेयो सोभणं वकसुद्धिं अप्पणो वा वक्कसुद्धिं समुपेहिया सम्ममुपेक्खिता सिया इति निच्छय-संदेहवयणो, संदेहे-यथा स्याद्वादः, इतरम्मि-"सिया य केलाससमा अणंतका" [ उत्त० अ० ९ गा० ४८] इह णिच्छयवयणो । स एवं समुपेहिय णिच्छएण गिरं च दुटुं परिदुट्ठा जा हेट्ठा दूसिता तं परिवजए इति परिवजकः सदा सव्वकालं । कजपडिवायणमत्तं अणुचं च मितं । अदुटुं जयणापुव्वं जहा-इदमुपदिटुं, एवं भासेज पण्णवमिति ।। अणुवीतिभासए] पुब्वभणितभासकः स-ताण मज्झे संतो सोभणा सजणा जे तेसिं मज्झे, अधवा ससद्दो बहवयणो ), बहुसु अवत्थितेसु ताण मज्झे स एवंगुणो लभते 'सुसिक्खितो वयणविणियोग' ति एवं | || पसंसणं स्तुतिमित्यर्थः ॥ ५४ ॥ जतो इहैव एते गुणा तम्हा
३६८. भासाय दोसे य गुणे य जाणए, तीसे य ढुट्ठाए विवज्जगो सता ।
छसु संजते सामणिए सया जते, वतेज बुद्धे हितमाणुलोमितं ॥ ५५॥ ____३६८. भासाय दोसे य० वृत्तम् । भासा पुव्वभणिता, तीसे दोसे य परोवघातादयो गुणे य| परोपकारादयो, ते दोसे य गुणे य जाणए विण्णाणेणं सव्वं जाणिऊण तेसिं जा दुट्ठा ताए विवज्जगो
सता छसु जीवनिकायेसु सैमणभावे सामण्णे सया जते वतेज बुद्धे जो एवं गुण-दोसजाणतो स एव बुद्धः, * हितमाणुलोमितं हितं सत्ताणुवरोधिं आणुलोमितं मधुरं सामपुव्वं ॥ ५५॥ .
इहलोइयफलमुपदिटुं । सुपुक्खलपारलोइयफलोवदंसणत्थमिमं भण्णति
१ सतासबो मूलादर्शे ॥ २ भासाए खं १-२-४ शु० हाटी०॥ ३ जाणिया अचू० विना॥ ४ दुट्ठाय विवजए सया खं ४ । दुटुं परिवजए सया हाटी। दुट्टे परिवज्जए सया खं १-२-३ जे० शु०॥ ५“समणभावे अवत्थिए सामणिए" इति वृद्धविवरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org