SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ॥ तिचुग्णिजयं सत्तम वकसु. द्विअज्झ यण ३६६. तहेव सावजऽणुमोयणी गिरा, ओहारिणी जा य परोवघातिणी । से कोह लोह भयसा व माणवा!, ण हासमाणो वि गिरं वदेजा ॥ ५३ ॥ ३६६. तहेव सावजऽणुमोयणी गिरा. वृत्तम् । तहेवेति पुव्वनिरूवितं । सावजणुमोदणी दसका- २० 'छेत्ताई कसह, ववह' एवमादि । संदिद्धेसु एवमिदं'इति निच्छयवयणमवधारणं । जा त परस्स सक्का उवग्यातं लियसुत्तं | करेति चोंकण-णत्थण-वाहण-मारणातिगं । से इति वयणोवायणत्थं । कोहो कोवो, लोभो लोलिता, आद्यन्तवयणं तम्मज्ञपतितोवसंगहनिमित्तं, अतो माण-माताए वा । भयसा वा इति सकारांतं लिंगं, एत्थ आदिसहलोपेण ॥१७८॥ पेज्जातिवयणं, एतेसिं निमित्तोपादाणत्थं च वयणं । माणवा! इति मणुस्सामंतणं 'मणुस्सेसु धम्मोवदेस' इति । ण हासमाणो वि गिरं वदेजा परं हासयमाणो वि किमु कोधादीहिं एवंविहं गिरं वदेजा सावजणु| मोयणाति ? ॥ ५३॥ वक्कसुद्धीए इहभव एव संसिद्धिकफलपदरिसणत्थमिदं भण्णति ३६७. से-वक्कसुडी समुपेहिता सिया, गिरं च दुटुं परिवजए सदा । मितं अदुटुं अणुवीतिभासए, स-ताण मज्झे लभती पसंसणं ॥ ५४ ॥ १ भय हास माणवो ख ३-४ । भय हास माणवा! वृद्ध० । “से कोह लोह भय हास माणवा! न हासमाणो, तत्थ से त्ति साहुस्स णिद्देसो । तत्थ कोहो आदीए, लोभो अंते, आइ-अंतग्गह्मण मज्झे वट्टमाणा माण-माया गहिया, भय-हासग्गहणेणं पेजादिदोसा गहिता। माणवा! इति 'मणुस्सजातीए एस साधुधम्मो' त्ति काऊण मणुस्साऽऽमंतणं कयं, जहा-हे माणवा ! अवि हसंतो वि] मा अभासं भासिज्जा किं पुण कोहादीहिं ? ति" इति वृद्धविवरणम् । “से' इति तामेवम्भूतां क्रोधाद् लोभाद् भयाद् हासाद् वा (प्रत्यन्तरे | हासाद् इति नास्ति ), मान-प्रेमादीनामुपलक्षणमेतत्।” इति हारि० वृत्तौ ॥२ “स-वक्कसुद्धिं ति स इति साधुणो णिद्देसो, जहा कोइ स भिक्खू एवंविधं वक्कसुद्धि सम्म उवेहिया समुवेहिया; अहवा सकारो सोहणअत्थे वट्टइ, सोहणं वक्कसुद्धिं सम्म उवेहिया; अह्वा सगारो अत्तणो णिहेसे वट्टइ, जहा अत्तणो वक्कसुद्धिं सम्म उवेधिया समुपेहिया" इति वृद्धविवरणे । “सवक्क-त्ति सूत्रम् । व्याख्या-सद्वाक्यशुद्धिं वा खवाक्यशुद्धिं वा स वाक्यशुद्ध वा, सतीं-शोभनाम् , खाम्-आत्मीयाम् , स इति वक्ता, वाक्यशुद्धिं 'सम्प्रेक्ष्य' सम्यग् दृष्ट्वा" इति हरिभद्रवृत्तौ ॥ ३°हिया मुणी, गिरं अचू० विना ॥ ४ तु खं १-२-३-४ जे० हाटी०॥ ॥१७८॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy