SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ पुण अतिघम्म-तणभंग-जवानिप्फत्ति-सत्तुपरितावणा-मंतिचारभडवित्तिपरिच्छेद-भिक्खाभाव-मसाणोवजीविपाणातिवित्तिच्छेदा[दी] दोसा इति णो वदे। ण वा कस्सति वयणेण भवंति वा ण वा, केवलमधिकरणाणुमोदणं ॥५०॥ भणितमधिकरणपरिहरणं । इमं पुण अजहाभूतवदणपरिहरणत्थं भण्णति___३६४. तहेव मेहं व णहं व माणवं, ण देव देव त्ति गिरं वदेजा।। सम्मुच्छिते उण्णते वा पयोदे, वदेज वा वुढे बलाहगे त्ति ॥ ५१ ॥ ३६४. तहेव मेहं व णहं व० वृत्तम् । तहेवेति भणितं । मेघो तोयदो । णहं आगासं । माणवो मणुस्सो। एतेसिं किंचि वासद्देण अण्णस्स वा जणस्स पसंसावयणत्थं भण्णति-तं अदेवं संतं णो एवं वदेज॥ | उण्णतो देवो, वरिसति वा आगासं वा देवसहो ति, रायाणं वा देवमिति, मिच्छत्तथिरीकरणादयो दोसा इति ।। सति पुणावस्सवयणे जतणावयणमिमं मेघे-सम्मुच्छितो पयोदो, णिवतियो वा पयोदो, वुटुं वा पडितं, बलाहगो १० वा सम्मुच्छितो ॥ ५१ ॥ मेघजयणावयणमुपदिढ । णभ-माणवजयणावयणोवदेसत्थमिमं भण्णति ३६५. अंतलिक्खे त्ति णं बूया गुज्झाणुचरितं ति य । रिद्धिमंतं णरं दिस्स रिद्धिमंतं ति आलवे ॥ ५२ ॥ ३६५. अंतलिक्खे त्ति णं बूया०सिलोगो। णभमंतलिक्खं भणेज्जा, निम्मलमंतलिक्खं गुज्झाणुचरितं वा, अहवा मेघ अंतलिक्खं गुज्झगाणुचरितं वा बूया। तहा रिद्धिमंतं रायादिगं दट्टण रिद्धिमंतमेव वदे,ण देवं ॥५२॥ अवयणीयणिसेधो वयणीयजयणा य भणिता । 'अपरिमितो वयणगोयरो' ति सेससंगहत्थं संखेववयणमुपदिस्सति । जहा १देवे त्ति खं २-३॥ २ वुटु खं १-२-३ ने.॥ ३ अवणीयोणिसेवो वयं मूलादर्शे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy