SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ णिजुचिचुण्णिजयं दसका लियसुतं ॥१७९॥ ३६९. पैरिक्खभासी सुसमाहितिंदिए, चउक्कसायावगते अणिस्सिते । सणिणे धुण्णमलं पुरेकडं, आराहए लोगमिणं तथा पैंरं ॥ ५६ ॥ ति बेमि ॥ ॥ सवक्कसुद्धी नामऽज्झयणं सत्तमं सम्मत्तं ॥ ३६९. परिक्ख भासी० वृत्तम् । परिक्ख सुपरिक्खितं, तथा भासितुं सीलं यस्य सो परिच्चभासी । | सुठु समाहिताणि सोतादीणि इंदियाणि जस्स सो सुसमाहितिंदियो । कोहादयो कसाया अवगता जस्स सो २० | चउक्सायावगतो । सव्वपडिबंधविरहादणिस्सिए । स एवं परिच्चभासी सन् निडुणे निद्धुणेज्ज असंसयं धुणयति कंपयति धुण्णं पावमेव तमेव मलो पुरेकडं अणेगभवोवचितं । स एवं धुणिऊणं आराहए लोगमिणं जधा " सताण मज्झे लभती पसंसणं" [ सुतं ३६७ ] । तथा परं पच्चक्खेण परोक्खसाहणमिति | जहा इमं तेणेव प्रकारेण परं, तं पुण देवलोगगमण-सुकुलसंभव - मोक्खगमणपज्जव साणमाराहणं ॥ ५६ ॥ Jain Education International बेमीति भणितं ॥ णया तहेव ॥ भासं चउव्विहं विभतिऊण दो सव्वहा निसिद्धाओ । दोह उ विययविसेसो अणेगहा वक्कसुद्धी ॥ १ ॥ ॥ वकसुद्धीए चुण्णी दिसामत्तप्पदरिसणं समत्तं ॥ ७ ॥ १ परिजभासी वृद्ध० । “परिजभासी नाम परिजभासि त्ति वा परिक्खभासि त्ति वा एगट्ठा" वृद्धविवरणे । परिच्चभासी अपा० ॥ २द्धुिये खं १ ॥ ३ धुत्तमलं खं १-२-४ शु० ॥ ४ परे ॥ त्ति खं ४ ॥ ५ एसा उ वक्कसुद्धी गंथग्गेणं हवंति सुत्ताई। सत्तावणं जाणसु उद्देसेणेत्थ लिहियाई ॥ खं ३ ॥ For Private & Personal Use Only सत्तर्म वकसुद्धिअज्झ यणं ॥१७९॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy