SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १४३. असणं पाणगं वा वि खादिम सादिमं तहा । जं जाणेज सुणेज्जा वा दाणटप्पगडं इमं ॥ ६१॥ १४३. असणं पाणगं वा. सिलोगो। असण-पाण-खादिम-सादिमविसेसो भणितो । सातिमाति वि ण कप्पति त्ति एस विसेसो । जं जाणेज सयं, सुणेज वा अण्णेसिं अंतियं । दाणटुप्पगडं कोति ईसरो पवासा गतो साधुसद्देण सव्वस्स आगतस्स सक्कारणनिमित्तं दाणं देति, रायाणो वा मरहट्ठगा दाणकाले अविसेसेण कदेति ॥ १॥ * १४४. तौरिसं भत्त-पाणं तु संजताण अकप्पितं । देंतियं पडियाइक्खे ण मे कप्पइ तारिसं ॥ ६२ ॥ १४४. पढमभणियत्थमेयं ॥ ६२ ॥ दाणट्ठपगडाणंतरमेव किंचि दातारविसेसं विसिलु भण्णति१४५. असणं पाणगं वा वि खादिम सादिमं तहा । जं जाणेज सुणेजा वा पुणटुप्पगडं इमं ॥ ६३ ॥ १चेव खा ख ३-४ जे०। एमग्रेऽपि सर्वत्र ज्ञेयम् ॥ २°णट्टा पग अचू० वृद्ध० विना ॥ ३ अयं सूत्रश्लोको वृद्धविवरणे नास्ति । हारि० वृत्तौ तु वर्तते ॥ ४ तं भवे भत्त खं १ जे. शु०॥ ५१४५-४६-४७ सूत्रानन्तरं प्रतिसूत्रं |तं भवे (तारिसं खं २-३-४ पाठा०) भत्त-पाणं तु संजयाण अकप्पितं । देतियं पडियाइक्खे न मे कप्पड तारिसं॥ | इति सूत्रश्लोकः सर्वास्वपि सूत्रप्रतिषु हा. वृत्तौ च वर्तते ॥ ६ ण्णट्ठा पग° अचू० वृद्ध० विना ॥ २०का०२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy