________________
णिजु
त्तिचु- णिजुयं दसकालियसुत्तं
पंचम पिंडेसणजायणं पढमो उद्देसो
॥११३॥
१४५. असणं पाणगं० सिलोगो। जं तिहि-पव्वणीसु पुण्णमुद्दिस्स कीरति तं पुण्णट्ठप्पगडं। सेसं भणितं ॥ ६३॥ तं पुण्णनिमित्तमेतेसिं विसेसेणं भवति भण्णति
१४६. असणं पाणगं वा वि खादिमं सादिमं तहा।
___ जं जाणेज सुणेज्जा वा वणिमट्टप्पगडं इमं ॥ ६४ ॥ १४६. असणं पाणगं० सिलोगो । वणिमट्ठप्पगडं समणाति वणीमगा ॥ ६४ ॥ एवमेव केणति विसेसेण
१४७. असणं पाणगं वा वि खादिमं सादिमं तहा ।
जं जाणेज सुणेजा वा समणैट्ठप्पगडं इमं ॥ ६५ ॥ १४७. असणं पाण. सिलोगो। समणटप्पगडं समणा पंच वणीमगाति ॥६५॥ उप्पायणादोमा भणिता । उग्गमदोसपरूवणत्थं तु भण्णति
१४८. उद्देसियं कीयगडं पूतीकम्मं च आहडं ।
___अज्झोयर पामिच्चं मीसजायं च वजए ॥ ६६ ॥ १४८. उद्दे० सिलोगो । उद्देसियातिपरूवणत्थं जहा पिंडनिज्जुत्तीए ॥ ६६ ॥ गहणेसणाए संकितमपदिटुं। तत्थ सति संकाकारणे ण संदेहावत्थेण अच्छितव्वं, किं तर्हि ?--
१°मदा का अचू० वृद्ध० विना ॥ २ °णट्ठा पग° अचू० युद्ध० बिना ॥ ३ मीसजायं खं २-४ ॥
११३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org