SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ णिजु त्तिचु- णिजुयं दसकालियसुत्तं पंचम पिंडेसणजायणं पढमो उद्देसो ॥११३॥ १४५. असणं पाणगं० सिलोगो। जं तिहि-पव्वणीसु पुण्णमुद्दिस्स कीरति तं पुण्णट्ठप्पगडं। सेसं भणितं ॥ ६३॥ तं पुण्णनिमित्तमेतेसिं विसेसेणं भवति भण्णति १४६. असणं पाणगं वा वि खादिमं सादिमं तहा। ___ जं जाणेज सुणेज्जा वा वणिमट्टप्पगडं इमं ॥ ६४ ॥ १४६. असणं पाणगं० सिलोगो । वणिमट्ठप्पगडं समणाति वणीमगा ॥ ६४ ॥ एवमेव केणति विसेसेण १४७. असणं पाणगं वा वि खादिमं सादिमं तहा । जं जाणेज सुणेजा वा समणैट्ठप्पगडं इमं ॥ ६५ ॥ १४७. असणं पाण. सिलोगो। समणटप्पगडं समणा पंच वणीमगाति ॥६५॥ उप्पायणादोमा भणिता । उग्गमदोसपरूवणत्थं तु भण्णति १४८. उद्देसियं कीयगडं पूतीकम्मं च आहडं । ___अज्झोयर पामिच्चं मीसजायं च वजए ॥ ६६ ॥ १४८. उद्दे० सिलोगो । उद्देसियातिपरूवणत्थं जहा पिंडनिज्जुत्तीए ॥ ६६ ॥ गहणेसणाए संकितमपदिटुं। तत्थ सति संकाकारणे ण संदेहावत्थेण अच्छितव्वं, किं तर्हि ?-- १°मदा का अचू० वृद्ध० विना ॥ २ °णट्ठा पग° अचू० युद्ध० बिना ॥ ३ मीसजायं खं २-४ ॥ ११३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy