SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १४९. उग्गमं 'से पुच्छेज्जा करसऽट्ठा ? केण वा केयं ? | सोच्चा नीसंकितं सुद्धं पडिग्गाहेज्ज संजते ॥ ६७ ॥ १४९. उग्गमं से पुच्छेज्जा ० सिलोगो । उग्गमो समुप्पत्ती तं पुच्छेज्जा, कस्सट्ठा कमुद्दिस्स केण वाकयमिति देतगं पुच्छति - किं तुमे कडं ? केणति संदिट्ठो सि ? । ततो तदभिप्पायेण जाणति । अहवा भणेज्ज 'तुन्भट्ठाए' तो फुडं णाऊण परिहरिज्जति । जदि पाहुणतादि ववदिसति तो सोचा नीसंकितं सुद्धं सव्वदोसविरहियं पडिग्गाहेजा । एवं संजते भवति ॥ ६७ ॥ गैहणेसणाए संकियस्स सोधणमुपदि । इदमवि उम्मिस्समिति गहणसणाविसेस एव भण्णति१५०. असणं पाणगं वा वि खादिमं सादिमं तहा । फेहिं होज्ज उम्मिस्सं बीएहिं हरिएहिं वा ॥ ६८ ॥ १५०. असणं पाणगं० सिलोगो । असण- पाणखाइम - साइमाणि भणिताणि । तेसिं किंचि पुष्फे हिं बलिकूरादि असणं उम्मिस्सं भवति, पाणं पाडलादीहिं कढितसीतलं वा किंचि वासितं, खादिमं मोदगादी, सादिमं वडिकादि । बीएहिं अक्क्तादीहिं, हरिएहिं भूतणातीहिं जहासंभवं ॥ ६८ ॥ १५१. तौरिसं भत्त-पाणं तु संजताण अकप्पितं । देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ६९ ॥ १ से य पु° वृद्ध० ॥ २ कडं अचू० विना ॥ ३ गहणेसणए वंकियस्स मूलादर्श ॥ बीएसु हरिपसु वा खं १-२-३-४ जे० शु० ॥ ५ तं भवे भत्त शु० । अयं सूत्र लोकः वृद्धविवरणे नास्ति ॥ Jain Education International For Private & Personal Use Only ४ पुष्फेसु होज उम्मीसं ****51 101 www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy