________________
१४९. उग्गमं 'से पुच्छेज्जा करसऽट्ठा ? केण वा केयं ? |
सोच्चा नीसंकितं सुद्धं पडिग्गाहेज्ज संजते ॥ ६७ ॥
१४९. उग्गमं से पुच्छेज्जा ० सिलोगो । उग्गमो समुप्पत्ती तं पुच्छेज्जा, कस्सट्ठा कमुद्दिस्स केण वाकयमिति देतगं पुच्छति - किं तुमे कडं ? केणति संदिट्ठो सि ? । ततो तदभिप्पायेण जाणति । अहवा भणेज्ज 'तुन्भट्ठाए' तो फुडं णाऊण परिहरिज्जति । जदि पाहुणतादि ववदिसति तो सोचा नीसंकितं सुद्धं सव्वदोसविरहियं पडिग्गाहेजा । एवं संजते भवति ॥ ६७ ॥
गैहणेसणाए संकियस्स सोधणमुपदि । इदमवि उम्मिस्समिति गहणसणाविसेस एव भण्णति१५०. असणं पाणगं वा वि खादिमं सादिमं तहा ।
फेहिं होज्ज उम्मिस्सं बीएहिं हरिएहिं वा ॥ ६८ ॥
१५०. असणं पाणगं० सिलोगो । असण- पाणखाइम - साइमाणि भणिताणि । तेसिं किंचि पुष्फे हिं बलिकूरादि असणं उम्मिस्सं भवति, पाणं पाडलादीहिं कढितसीतलं वा किंचि वासितं, खादिमं मोदगादी, सादिमं वडिकादि । बीएहिं अक्क्तादीहिं, हरिएहिं भूतणातीहिं जहासंभवं ॥ ६८ ॥
१५१. तौरिसं भत्त-पाणं तु संजताण अकप्पितं ।
देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ६९ ॥
१ से य पु° वृद्ध० ॥ २ कडं अचू० विना ॥ ३ गहणेसणए वंकियस्स मूलादर्श ॥ बीएसु हरिपसु वा खं १-२-३-४ जे० शु० ॥ ५ तं भवे भत्त शु० । अयं सूत्र लोकः वृद्धविवरणे नास्ति ॥
Jain Education International
For Private & Personal Use Only
४ पुष्फेसु होज उम्मीसं
****51
101
www.jainelibrary.org