________________
णिञ्जुतिचुण्णिजयं
दसका
लियसुतं
॥११४॥
goog
१५१. तारिसं भत्त-पाणं० सिलोगो । देंतियं पडिया तिक्खे ण मे कप्पति तारिसं ॥ ६९ ॥ "साहट्टु निक्खिवित्ताणं” [ सुतं ११३ ] एत्थ निक्खित्तमिति गहणेसणादोसो भणितो । इह स एव सविसेसो दंसिज्जतीति भण्णति
१५२. असणं पाणगं वा वि खादिमं सादिमं तहा ।
उदगम होज्जं निक्खित्तं उतिंग- पणएसु वा ॥ ७० ॥
१५२. असणं० सिलोगो । पुव्वद्धं भणितत्थं । तत्थ उदगम्मि होज्ज निक्खित्तं, निक्खित्तमणंतरं परंपरं च । अणंतरं णवणीय - पोयलियाति, परंपरनिक्खित्तमसणाति भायणत्थमुपरि जलकुंडस्स विण्णत्थं । उत्तिंगो कीडीयाणगरं । अणंतरं परंपरं तहेव । पणओ उल्ली, ओल्लियए कहिंचि अणंतरादिट्ठवितं ॥ ७० ॥
Jain Education International
१५३. तोरिसं भत्त-पाणं तु संजताण अकप्पितं ।
पंचमं
पिंडेसण
देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ७१ ॥
१५३. तारिसं भत्तपाणं० सिलोगो । विभासितत्थो ॥ ७१ ॥ उदगनिक्खित्तं भणितं । अग्गिम्मि २५ ॥११४॥ भण्णति
१ वृद्धविवरणे तु एतत्सूत्र श्लोकस्थाने केवलं दैतियं पडियाइक्खे नये तारिसं इति अर्द्धश्लोक एव निर्दिष्टोऽस्ति ॥
For Private & Personal Use Only
ज्झयणं
पढमो
उद्देस
www.jainelibrary.org