SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ t o hotofock-8005 -Rols- to- ho act-offactacle-Re 2080* १५४. असणं पाणगं वा वि खादिम सादिमं तहा । अगणिम्मि होज निक्खित्तं तं च संघट्टिया दए ।। ७२ ।। १५४. असणं पाणगं० सिलोगो । अगणिम्मि अणंतरं परंपरं तहेव । 'जाव साधूणं भिक्खं देमि ताव मा डज्झिहिती उन्भुतिहिति वा' आहट्टेऊण देति, पूवलियं वा उत्थल्लेऊण. उम्मयाणि वा हत्थ-पादेहिं ५ संघहेत्ता । सेसं सिद्धं ॥ ७२ ॥ अगणिनिक्खित्ताधिगारे इदमवि भण्णति १५५. असणं पाणगं वा वि खादिमं सादिमं तहा। ___ अगणिम्मि होज निक्खित्तं तं च उस्सिक्किया दए ॥ ७३ ॥ १५५. असणं० सिलोगो । उसिसकिया अवसंतुइया । 'जाव भिक्खं देमि ताव मा विज्झाहिति' ति | || सअट्ठाए तन्निमित्तं चेइहरालक्खे (१) वि परिहरितव्वं ॥७३॥ १जे. प्रतौ १५४ सूत्रश्लोकादारभ्य १६४ सूत्रश्लोकपर्यन्तं प्रतिसूत्रश्लोकानन्तरं तं भवे भत्त-पाणं तु संजताण अकप्पितं० इति सूत्रश्लोक आवर्तते ॥ २१५४ सूत्रश्लोकादारभ्य १६४ सूत्र लोकपर्यन्तं सर्वासु गाथासु अगणिम्मि स्थाने तेउम्मि इति पाठः खं २ जेल हादी. वर्तते ॥ ३ १५५ सूत्र लोकादारभ्य १६४ सूत्र लोकपर्यन्तसूत्रस्थाने जे० अचू. वृद्धविवरण विना सर्वासु सूत्रप्रतिषु हाटी च केवलं सूत्रसङ्ग्रहणीपदान्येव दृश्यन्ते । तथा हि-एवं उस्सक्किया१ ओसक्किया २ उज्जालिया ३ पज्जालिया ४ निव्वाविया ५ उस्सिचिया ६ निस्सिचिया ७ उठवत्तिया ८ ओयारिया ९ खं १-२-३-४ शु• हाटी । उव्वत्तिया स्थाने खं १ हाटी• अचू० ओवत्तिया पाठो वर्तते । जे. प्रतौ एतन्नवसङ्ग्रहणीपदाङ्किताः साक्षाद् अष्टादश सूत्रश्लोका एव वर्तन्ते । वृद्धविवरणे तु उस्सिक्किया १ उजालिया २ णिव्वाविया ३ उस्सिचिया ४ निस्सिचिया ५ उव्वत्तिया ६ ओयारिया ७ इति सप्तपदाङ्किताः सप्त सूत्रश्लोकाः दृश्यन्ते । अस्यामगस्त्यचूर्णा पुनः उस्सिक्किया १ ओसक्किया २ उजालिया ३ विज्झाविया ४ उस्सिचिया ५ उक्कड्डिया ६ णिस्सिचिया ७ ओवत्तिया ८ ओतारिता ९ इति नवपदाङ्किता नव सूत्रश्लोकाः वर्तन्ते ॥ *--889000- PHOolt 80*2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy