SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सुप्पणिधितजोगी पुण० गाहा । सुप्पणिधिया जस्स कायादयो जोगा सो सुप्पणिहितजोगी। सो पुण ण लिप्पति जहा अप्पसत्थपणिधिजुत्तो पुव्वभणितदोसेहिं । पुव्वोवचियाणि वि णिद्दहति कम्माइं नाणावरणादीणि । णिदरिसणं-सुक्खमिव तणं जहा अग्गी ॥१५॥२०९ ॥ जतो एवमप्पणिधाणे दोसा, गुणा य सुप्पणिधाणे तम्हा तु अप्पसत्थं पणिधाणं उज्झिऊण समणेणं । पणिधाणम्मि पसत्थे भणितं आयारपणिधाणं ॥ १६॥ २१०॥ ॥ आयारपणिहिणिज्जुत्ती सम्मत्ता ॥ तम्हा तु अप्पसत्थं पणि० गाधा । तम्हा इति पुव्वभणितकारणावमरिसणं । अतो अप्पसत्थं पणिधाणमुज्झिऊण पसत्थे पणिधाणे भगवता भणितमायारपणिधाणमिति ॥१६॥ २१०॥ एस णामणिप्फण्णो । सुत्तालावगनिप्फण्णे सुत्तमणुओगहाराणुक्कमेणं । तं पुण इमं३७०. आयारप्पणिधिं लड़े जहा कातव्व भिक्खुणा ।। तं भे उदाहरिस्सामि आणुपुत्विं सुणेह मे ॥१॥ ३७०. आयारप्पणिधिं लटुं० सिलोगो । आयारो पणिधी य पुव्वभणितमुभय, आयारे पणिधी आयारप्पणिधी आयारे सव्वप्पणा अज्झवसातो तं लद्धं पाविऊण जहा कातवं जमायरणीयं तं भे १ भणिओ आयारपणिहि त्ति खं० पु० सा । भणिया आयारपणिहि ति वी० ॥ २ एतद्गाथानन्तरं नियुक्त्यादर्शेषुछक्काया समितीओ तिणि य गुत्तीओ पणिहि दुविहा उ । आयारप्पणिहीए अहिगारा होंति चउरेते ॥ | इत्येषा गाथाऽधिका उपलभ्यते। नास्तीय गाथा चूर्णी-वृत्तिकृद्भिर्व्याख्याता ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy