SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ णिजुतिचुण्णिजयं दसका लियसुतं ॥१८४॥ २० | उदाहरिस्सामि, तमायरणीयं भगवतो सयमुवलब्भ सव्वं आगमतो वा, गणहरादीर्णिवयणमिणमंतेवासिचोदणे, तं भे उदाहरिस्सामि कहयिस्सामि । आणुपुव्वि जहापरिवाडिं सुणेह मे ॥ १ ॥ आयारपणिधीए सुत्ते पुव्वं चरित्तायारो भण्णति, दंसण-नाणायारा जतो तम्मि सण्णिधिता, कहं ? " नादंसणिस्स नाणं०" [ [ उत्त० अ० २८गा० ३०] गाहा, चरितं च जीवातिवातवेरमणाति, जीवा पुढविमादयो त्ति तदुद्देसत्थं भण्णति३७१. पुढवि दग अगणि वाऊ तण रुक्ख सबीयगा । तसा य पाणा जीवति इइ वृत्तं महेसिणा ॥ २॥ ३७९. पुढवि दग० सिलोगो | पुढवि दगा - ऽगणि- वातवो सव्यप्पभेदभिण्णा सूतिया । तृण अप्पकाया वि वणस्सति त्ति जुत्तं भण्णति, रुक्ववयणेण दुवॉलसविधाण सूयणं, सवीयका इति मूलादिवणस्सतिविकाराण । एते पुढविमादिणो पंच तसा य बेंदियादयो जीवा । इतिसद्दो परिसमत्तीए, एते एव, ण पुण एतव्वतिरित्ता केयि | बितियो इतिसदो प्रकारार्थे सर्वभेदोपसङ्ग्रहाय । वृत्तमुपदि महेसिणा गौरवविधाणत्थं सव्वण्णुणा, ण पिधज्जणेण केणति ॥ २ ॥ परुविसु सु जीवणिकायेसु तदुपरोधपरिहरणत्थमिदं भण्णति– ३७२. तेसिं अच्छणजोगेण णिचं भवियवयं सिया । मसा काय वणं एवं भवति संजते ॥ ३ ॥ १ निर्वचनम् ॥ २ अगणि मारुय तण खं ३-४ जे० शु० । अगणि वाऊ तण खं १-२ अचू० हाटी० ॥ ७३ वायवः ॥ ४ अल्पकायाः ॥ ५ द्वादश भेदाः प्रज्ञापनासूत्रप्रथमपदे २२ सूत्रे यथा - " रुक्खा १ गुच्छा २ गुम्मा ३ लता ४ य वही य ५ पब्वगा ६ चैव । तण ७ वलय ८ हरिय ९ ओसहि १० जलरुह ११ कुहणा १२ य बोद्धव्या ॥” इति ॥ ६ होयव्वयं खं १-२-४ जे० शु० वृद्ध० । भोयब्वयं खं ३॥ Jain Education International For Private & Personal Use Only २० अ आयार प्पणिहि अज्झयणं ||१८४ ॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy