SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३७२. तेसिं अच्छणजोगेण सिलोगो। तेसिं पुढविमादीण जहुद्दिट्ठाणं छणणं छणः, "क्षणु हिंसायामिति" एतस्स रूवं, छ(क्ष)कारस्स य छगारता पाकते, जधा अक्षीणि अच्छीणि, अकारो पडिसेधे, ण छणः अछणः अहिंसणमित्यर्थः, जोगो संबंधो सो अहिंसणेण, अच्छणो जोगो जस्स सो अच्छणजोगी, तहाविहेण अच्छणजोगेण णिचं भवियव्वं सदा सिया इति नियमोऽयं । सो छण(? अच्छण)जोगो तिविसुद्धो करणीयो |ति भण्णति-मणसा काय बक्केणं तिविहेणं करण-कारणा-ऽणुमोदणविसुद्धण छणजोगविरहिए। एवं भवति संजतो एवं सम्मं जतो भवति ॥३॥ पभेदोपदरिसणेण पुढविक्कायछणजोगनिवारणथमिमं भण्णति३७३. पुढविं भित्ति सिलं लेखें णेव भिंदे ण संलिहे । तिविहेण करणजोगेण संजते सुसमाहिते ॥ ४ ॥ ३७३. पुढविं भितिं. सिलोगो। पुढवी इति विकप्पविरहिता। भित्ती तडी। सिला सुविच्छिण्णो | | पासाणो। लेलू लेटुओ। एताणि जधुद्दिट्ठाणि णेव भिंदे दुधा तिधा णेकधा णेव अंगुलि-सलागादीहि संलिहे। पुढवि-तदस्सियपाणसारक्खणत्थं तिविहेण करणजोगेण संजते सुसमाहिते सन् ॥४॥ ___ पुन्वं कामकारकतनिवारणं । इमं तु साभाविककायचेट्टानियमणत्थं भण्णति३७४. सुद्धपुढेवीए ण णिसिए ससरक्खम्मि आसणे । पमज्जित्तु णिसीएज्जों जाणित्तु जाइयोग्गहं ॥५॥ १ प्राकृते ॥ २ पुढवि खं २-३-४॥ ३ ढविं न खं १॥ ४ रक्खे य आ खं १ वृद्ध० । रक्खे व आ हाटी०॥ ॥ ५ जा जाइत्ता जस्स ओग्गहं अचू • वृद्ध० हाटी० विना ।। द०का०४७ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy