________________
णिजुतिचु
अट्ठमं
३७४. सुद्धपुढवीए०सिलोगो। असत्थोवहता सुद्धपुढवी, सत्थोवहता वि कंबलिमातीहि अणंतरिया,
ताए ण णिसिए । “एगग्गहणे वि [गहणं] तजातियाण" मिति थाणा-ऽऽसणातिनिवारणं । समुद्धतपुढविर- आयरण्णिजयं युग्गुंडितं ससरक्खं, तत्थ सचित्तपुढवीरक्खणत्थं ण णिसिए। अचित्ताए पुण पमजिऊण निसिएन्जा संडासए प्पणिहिदसका- पुढविं च । जाणित्तु सत्थोवहता इति लिंगतो पंचविहं वा ओग्गहं जाणित्तु तं जाइय अणुण्णवित ॥ ५॥ अज्झयणं लियसुत्तं
पुढविक्कायाणंतरुद्दिट्ठस्स आउक्कायस्स छणनियोगनिवारणत्थमिमं भण्णति
३७५. सीतोदगंण सेवेजा सिला वुटुं हिमाणि य । ॥१८५॥
उसुणोदगं तत्तफासुयं पडिग्गाहेज संजते ॥ ६ ॥ ३७५. सीतोदगं ण सेवेजा० सिलोगो। सीतोदगं तलागादिसु भौमं पाणितं । सिला करग-1 * वरिसं । [वुटुं] वुक्तकालवरिसोदगं । हिमं हिमवति सीतकाले भवति । एतं सव्वमवि ण सेवेज । च-सहेण २५ तुसारादयो वि । णिसेवणे इमा जतणा-उसुणोदगं तत्तफासुयं, तत्तफासुयमिति विससेणं, ण तावणमेत्तेण कफासुयं भवति । जता पुण उव्वत्तो डंडो तता फासुगं, इतरहा मिस्सं, तं पडिग्गाहेज । एतेण पगारेण संजतो
भवति एवं विसेसणं संभवति ॥ ६ ॥ इहावि पुव्वं अब्भुवेच्च णिसेधणमाउक्कायस्स । संभवतो पुण भेक्खादिणिग्गतस्स वरिसोदगतिम्मणं उत्तरणेण वा णदीमादीण तत्थ जतणत्थमिमं भण्णति
३७६. उदओल्लं अप्पणो कायं णेव पुंछे ण संलिहे । ___ समुप्पेहे तहाभूतं णो णं संघट्टए मुणी ॥ ७ ॥
३० ॥१८५॥
१ सिल खं ४॥ २ उसिणो अचू • विना ॥ ३ समुप्पेह अचू • बृद्ध० विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org