SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ णिजुतिचु अट्ठमं ३७४. सुद्धपुढवीए०सिलोगो। असत्थोवहता सुद्धपुढवी, सत्थोवहता वि कंबलिमातीहि अणंतरिया, ताए ण णिसिए । “एगग्गहणे वि [गहणं] तजातियाण" मिति थाणा-ऽऽसणातिनिवारणं । समुद्धतपुढविर- आयरण्णिजयं युग्गुंडितं ससरक्खं, तत्थ सचित्तपुढवीरक्खणत्थं ण णिसिए। अचित्ताए पुण पमजिऊण निसिएन्जा संडासए प्पणिहिदसका- पुढविं च । जाणित्तु सत्थोवहता इति लिंगतो पंचविहं वा ओग्गहं जाणित्तु तं जाइय अणुण्णवित ॥ ५॥ अज्झयणं लियसुत्तं पुढविक्कायाणंतरुद्दिट्ठस्स आउक्कायस्स छणनियोगनिवारणत्थमिमं भण्णति ३७५. सीतोदगंण सेवेजा सिला वुटुं हिमाणि य । ॥१८५॥ उसुणोदगं तत्तफासुयं पडिग्गाहेज संजते ॥ ६ ॥ ३७५. सीतोदगं ण सेवेजा० सिलोगो। सीतोदगं तलागादिसु भौमं पाणितं । सिला करग-1 * वरिसं । [वुटुं] वुक्तकालवरिसोदगं । हिमं हिमवति सीतकाले भवति । एतं सव्वमवि ण सेवेज । च-सहेण २५ तुसारादयो वि । णिसेवणे इमा जतणा-उसुणोदगं तत्तफासुयं, तत्तफासुयमिति विससेणं, ण तावणमेत्तेण कफासुयं भवति । जता पुण उव्वत्तो डंडो तता फासुगं, इतरहा मिस्सं, तं पडिग्गाहेज । एतेण पगारेण संजतो भवति एवं विसेसणं संभवति ॥ ६ ॥ इहावि पुव्वं अब्भुवेच्च णिसेधणमाउक्कायस्स । संभवतो पुण भेक्खादिणिग्गतस्स वरिसोदगतिम्मणं उत्तरणेण वा णदीमादीण तत्थ जतणत्थमिमं भण्णति ३७६. उदओल्लं अप्पणो कायं णेव पुंछे ण संलिहे । ___ समुप्पेहे तहाभूतं णो णं संघट्टए मुणी ॥ ७ ॥ ३० ॥१८५॥ १ सिल खं ४॥ २ उसिणो अचू • विना ॥ ३ समुप्पेह अचू • बृद्ध० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy