________________
पढमा रइवका चूलिया
णिज्जु-१६ पुरस्कारो, धम्मभट्ठो रायपुरिसेहिं पुरतो कातुं विट्ठिमादीणि कारिजति, एवं ओमजणाओ वि परिभवकतं पुरतोक्कारं त्तिचु- पावति, एस ओमजणातो पुरस्कारो। ण्णिजयं
ओमजणपुरक्कारो धम्मातो चुतस्स जेण संभवति । परपरिभव परिहरणा य तेण धम्मे रतिं कुब्जा ॥१॥र्तृ॥ दसका
तहा-वंतस्स व पडियाइयणं । अण्णमब्भवहरिऊण मुहेण उग्गिलियं वंतं, तस्स पडिपियणं ण कयायि लियसुतं
हितं भवति, तं आयीयरसं ण बल-वण्ण-उच्छाहकारि, विलीणतया य पडिएति, वग्गुलिवाहिं वा जणयति, कोढं वा उव॥२५॥ रिभागसमावृत्तदोसस्स, गरहितं च तहागतस्स पाणं वंतस्स य पडियातियणमिति। एत्थ इवसदस्स अत्थो-पव्वय
णकाले सव्वहा परिचत्ताण भोगाण पुणरासेवणं वंतभोयण-पाणसरिसं गरहादिदोसदूसियं ।
सुलसाकुलप्पसूता अगंधणा रोसवससमुग्गिणं । उच्चिद्वं न भुयंगा पिबंति पाणचए वि विसं ॥१॥ अतो वंतपडियातियणसरिसं भोगाभिलासं मोत्तण धम्मे रती करणीया फ्रे॥ तहा य पमादिणो--
अधरगतिवासोवसंपदा। अधो गतिः अधरगतिः, जत्थ पडते कम्मादिभारगौरवेण ण सक्का धारेतुं सा अधरगतिः, सा पुण णरगगतिरेव, तत्थ वासो अधरगतिवासो, तं उक्सप्प संपन्जणं उवसंपज्जणं अधरगतिवासो- २५ वसंपया। सा कधं? पुत्तदारस्स कते हिंसादीणि कूरकम्मादीणि अधरगतिमुवसंपज्जति, इहावि सी-उण्ह-भय-परिस्सम| विप्पयोग-पराधीणत्तणादीणि णारगदुक्खसरिसाणि वेदेति ।
णरयाउयं निबंधति णरयसमाणि य इहेव दुक्खाणि। पावति गिही वरागो जं तेण वरं रती धम्मे ॥१॥ ॥ प्रायेण णरकगतिजोग्गकम्मकारीण दुल्लभे खलु भो ! गिहीणं धम्मे गिहवासमझे वसंताणं ।
||२५०॥
१र्तृ पञ्चेत्यर्थः ॥ २
षडित्यर्थः ॥ ३ या सप्तेत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org