SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ से इति जं प्रति उवदेसो भण्णति, पदं थाणं, खेमं णिरवातं अप्पणो, वयणं जो करेति स एवाणुभवति कहंचि || अविणट्ठो ॥१३॥ जं विउलहित-सुहावहं पदं भणितं तस्स सरूवनिदेसत्थं भण्णति ५०१. जाति-मरणातो मुच्चति, इत्थत्तं च जहाति सव्वसो। सिद्धे वा भवति सासते, देवे वा अप्परते महिड्ढिते ॥ १४॥ त्ति बेमि विणयसमाधीए चउत्थो उद्देसो समत्तो ॥ ४॥ विणयसमाही संमत्ता ॥९॥ ५०१. जाति-मरणातो. वृत्तम् । जाती समुप्पत्ती, देहपरिच्चागो मरणं, अहवा जातीमरणं संसारो, | ततो मुच्चति । इत्थत्तं च जहाति सव्वसो अयं प्रकार इत्थं, णारग-तिरिय-मणुय-देवादिप्रकारनिद्देसो इत्थं, तस्स भावो इत्थत्तं, तं जहाति परिचयति सव्वसो सव्वपज्जवेहिं, ण जधा भवंतरादौ, सव्वहा । किं बहुणा ? सिद्धे वा | भवति सासते। सिद्धे इति भणिते पुणो सासयवयणं न विजातिसिद्धे, किं तर्हि ? सव्वदुक्खविरहिते सासते । देवे वा अप्परते अप्पकम्मावसेसे अणुत्तरातिसु माहि १४॥ त्ति बेमि । णयवयणं जधा पढमज्झयणेसु ॥ ॥ चतुत्थुद्देसतो विणयसमाहीए चुण्णी समासपरिसमत्तं ॥४॥ १ जाई-जरा-मरणाओ खं २ ॥२ इत्थत्थं च अचू० विना ॥ ३ चयाइ स खं १-३-४ हाटी० अव० । चयइ खं २ जे० शु०॥४ समत्ता ॥९॥ पसा विणयसमाही चउहि उद्देसरहिं संखाया। असिईइ समहियाए गंथग्गेणं परिसमत्ता॥ खं २॥५'प्रथामाध्ययनेषु' पूर्वव्याख्यातेष्वध्ययनेष्वित्यर्थः॥ दका०५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy