________________
णिज्जु
*-*-*-*-
णवमं
र
ण्णिजयं दसकालियसुतं
आयारसमाहिसंवुडे, भवति य दंते भावसंधए॥ जिणाण वयणं जिणवयणं, मतं अभिरुयियं, तं जिणवयणं मतं जस्स से जिणवयणमते। तिंतिणो | पुवभणितो, तस्स पडिसेहो अतिंतिणो। निरवसेसं जं एतं पडिपुण्णं, आयतं आगामिकालं, सव्वमागामिणं कालं | पडिपुण्णायतं। तम्मि आयतहिते एत्थ आयतवयणं धणितार्थम् , धणितमायारसमाधीए अत्थी आयतट्टिते आयारसमाधीए संवुडो आयारसमाधिसंवुडे । आयारसमाधीए करणभूताए संवरियासवे आयारसमाधिसंवुडे । आयारसमाधीसंवुडे सन् भवति य दंते इंदिय-णोइंदियदमेण दंते। अतिदमेण भवति य खादिकादिभावसाधए। चसद्दो अन्नाणि एताणि कारणाणि समुचिणोति, समुदितेहि एतेहि भावसंधणं ॥१२॥ विणय-सुत-तवा-ऽऽयारसमाधीए भावसंधाणस्स फलमिदमुपदिस्सते
विणयसमाहिअज्झयणं चउत्थो उद्देसो
॥२२८॥
५००. अंधिगतचतुरसमाधिए, सुविसुद्दो सुसमाधियप्पयो।
विपुलहित-सुहावहं पुणो, कुवति से पदखेममप्पणो ॥ १३ ॥ ५००. अधिगतचतुरसमाधिएक वृत्तम् । अविसेसमहिगताओ चतुरो समाधीओ जस्स सो अधिगतचतुरसमाधितो । मण-वयण-कायजोगेहिं सुट्ट विसुद्धो सुविसुद्धो । दसविधे समणधम्मे सुट्ठ समाधितो अप्पा जस्स सो सुसमाधियप्पयो। विपुलं विसालं, हितं आयतिक्खमं, सुहं सातं, हितं सुहं च हित-सुहं, विउलं हित-सुहमावहति विउलहितसुहावहं। पुणोसद्दो सेससुहातिरेगेण मोक्खसुहविसेसणे वट्टति । कुव्वति करेति,
१ क्षायिकादि-॥ २ अभिगय वृद्धः । अभिगम्म खं २ अचू० वृद्ध० विना ॥ ३ चतुरो समाहिओ सर्वासु सूत्रप्रतिषु हाटी० अव०॥
॥२२८॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org.