________________
।
सिलोगट्ठताए आयारमहिढेज्जा, आयारसमाधीए ततियं पदं ३: । णडण्णत्थ
आरहंतिएहिं हेतूहिं आयारमहिढेज्जा, २ आयारसमाधीए > चतुत्थं पदं भवति ४ ॥११॥
४९८. चउबिहा वि तवसमाधी भणिता जधा तधा आयारसमाधी चतुविवहा णिव्विसेसा भाणियव्वा । ५ णवर-णऽण्णत्थ आरहंतिएहिं हेतूहिं आयारमहिढेजा, एतम्मि आलावए सिलोगे य विसेसो-जे अरहंतेहि || ६
अणासवत्त-कम्मनिजरणादयो गुणा भणिता आयिण्णा वा ते आरहंतिया हेतवो- कारणाणि भवंति, ते || मोत्तणण्णस्स(१ स्थ) कारणे [ण] मूलगुण-उत्तरगुणमतं आयारमहिढेजा ॥११॥
४९९. सिलोगो पुण एत्थ
जिणवयणमते अतिंतिणे, पडिपुण्णाततमाययट्ठिते ।
आयारसमाहिसंवुडे, भवति य दंते भावसंधए ॥ १२ ॥ ४९९. सिलोगो पुण एत्थ
जिणवयणमते अतिंतिणे, पडिपुण्णाततमाययहिते।
१ज्जा , ततियं आयारसमाहीए पयं ३ वृद्ध० ॥२,४<> एतचिह्नान्तर्गतः पाठः सर्वासु सूत्रप्रतिघु हाटी० अव० नास्ति ॥ ३ज्जा , चउत्थं आयारसमाहीए पयं भवति ४ वृद्ध० ॥ ५ आरुहंतिपहिं मूलादर्शे ॥ ६ गुणमयम् ॥ ७ भवइ यऽत्थ सिलोगो-जिण सर्वासु सूत्रप्रतिषु ॥ ८°णरए अचू० विना ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org