________________
णिजु
णवम
त्तिचु
घिणयसमाहिअज्झयणं चउत्थो उद्देसो
णण्णत्थ ति परिवज्जणसद्दो कम्मनिज्जरणं मोतूण, णऽण्णहा । तवसमाधीए चतुत्थं पदं भवति ४॥९॥ ण्णिजयं
४९७. भवति यऽत्थ सिलोगोदसका
विविहगुण-तवोरये य निच्चं, भवति निरासए निज्जरट्ठिते। लियसुत्तं
तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए ॥ १० ॥ ॥२२७॥
४९७. भवति यऽत्थ सिलोगो
विविहगुण-तवोरये य निच्चं, भवति निरासए निजरहिते ।
तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए ॥
विविहेसु गुणेसु तवे य रते णिचं भवति । निरासए निग्गतअप्पसत्थासए निरासए । निजराए य | |२०|| ठिते निजरहिते। तवसा बारसविधेण धुणति पुराणपावगं अट्ठविधं सदा तवसमाधिजुत्ते ॥१०॥
४९८. चतुविधा खलु आयारसमाधी भवति । तं जधा-णो इहलोगट्ठताए आयारमहिढेजां, आयारसमाधीए पढमं पदं १> । णो परलोगट्ठताए आयारमहिढेज्जा, आयारसमाधीए बितियं पदं २ । णो कित्ति-वण्ण-सद्द
॥२२७॥
१°सा ओणय पुरा जे०॥ २ज्जा , पढमं आयारसमाधीए पदं १ वृद्ध०॥ ३,५ सूत्रप्रतिषु हाटी० अव नास्ति ॥ ४ज्जा बितियं आयारसमाहीए पयं २ युद्ध० ॥
> एतच्चिकान्तर्गतः पाठः सर्वासु
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org