SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ णिजु णवम त्तिचु घिणयसमाहिअज्झयणं चउत्थो उद्देसो णण्णत्थ ति परिवज्जणसद्दो कम्मनिज्जरणं मोतूण, णऽण्णहा । तवसमाधीए चतुत्थं पदं भवति ४॥९॥ ण्णिजयं ४९७. भवति यऽत्थ सिलोगोदसका विविहगुण-तवोरये य निच्चं, भवति निरासए निज्जरट्ठिते। लियसुत्तं तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए ॥ १० ॥ ॥२२७॥ ४९७. भवति यऽत्थ सिलोगो विविहगुण-तवोरये य निच्चं, भवति निरासए निजरहिते । तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए ॥ विविहेसु गुणेसु तवे य रते णिचं भवति । निरासए निग्गतअप्पसत्थासए निरासए । निजराए य | |२०|| ठिते निजरहिते। तवसा बारसविधेण धुणति पुराणपावगं अट्ठविधं सदा तवसमाधिजुत्ते ॥१०॥ ४९८. चतुविधा खलु आयारसमाधी भवति । तं जधा-णो इहलोगट्ठताए आयारमहिढेजां, आयारसमाधीए पढमं पदं १> । णो परलोगट्ठताए आयारमहिढेज्जा, आयारसमाधीए बितियं पदं २ । णो कित्ति-वण्ण-सद्द ॥२२७॥ १°सा ओणय पुरा जे०॥ २ज्जा , पढमं आयारसमाधीए पदं १ वृद्ध०॥ ३,५ सूत्रप्रतिषु हाटी० अव नास्ति ॥ ४ज्जा बितियं आयारसमाहीए पयं २ युद्ध० ॥ > एतच्चिकान्तर्गतः पाठः सर्वासु Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy