SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ चिचु- णिजुयं दसकालियसुत् पढमो उद्देसो ॥१२२॥ १८८. उज्जुप्पण्णो अणुविग्गो० सिलोगो । अपलिउंचियमती उज्जुप्पण्णो। परीसहाण अभीतो पंचमं अतुरियो वा अणुविग्गो । केणति सह अणुल्लावेतो अण्णमण्णं वा अचिंतेतो अतियारोवउत्तेण अवक्खित्तेण १५ पिंडेसणचेयसा आलोएज वयणेण गुरूण पञ्चक्खीकरेजा सगासे णातिविप्पगिट्ठो हत्थ-मत्तवावाराणं जं जेण ज्झयणं पगारेण गहियं भवेजा। जधा गहियमिति वयणेणाऽऽलोइए ससीसोवरिपमजितपडिग्गहो कतदिसालोगो दाहिणहत्थतलनिवेसियपडिग्गहो अद्धावणतो दरिसणेणावि आलोएजा ॥१०६ ॥ आलोयणाणंतरं विधिमुपदिस्सति१८९. ण सम्ममालोइयं होज्जा पुट्विं पच्छा व जं कडं । पुणो पडिक्कमे तस्स बोसट्ठो चिंतए इमं ॥ १०७ ॥ १८९. ण सम्ममालोइयं होजा० सिलोगो । जदि पुण विस्सरिएण असढताए ण सम्ममालोइयं होजा पुषिं पच्छा व जं कडं पुरेकम्म-पच्छाकम्माति, तस्स अतिचारस्स पुल्लिं पडिक्कते वि पुणो पडिक्कमे । अयं तु विसेसो-काउस्सग्गं वोसट्टो इमं चिंतए जं अणंतरं भणीहामि ॥ १०७॥ जं पढम पडिण्णायं 'इमं वोसट्टो चिंतयेद्' इति तमुण्णीयति१९०. अहो ! जिणेहिं असावज्जा वित्ती साधूण देसिया । मोक्खसाहणहेउस्स साहुदेहस्स धारणा ॥ १०८ ॥ १९०. अहो! जिणेहि सिलोगो । अहोसद्दो विम्हए । को विम्हओ ? सत्तसमाकुले वि लोए अपीडाए ॥१२२॥ जीवाण सरीरधारणं जिणेहिं तित्थगरेहिं भट्टारएहिं असावजा अगरहिता वित्ती आहारातिसरीरजत्ता साधूर्ण १ वोसिट्टो शु०॥ २ जिणेहऽसाव खं १-२-३ वृद्धः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy