SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ द०का० ११ 30 51 गहितं च यं । समत्तं च णोअवराहपदं । अवराहपदं तु — इंदियविसयकसाया परीसहा वेयणां पमाता य । एए अवराहपया जत्थ विसीयंति दुम्मेहा ॥ २४ ॥ ८१ ॥ इंदियविस ० गाहा । इंदियाँणि सोतादीणि, तेसिं विसता सद्दादतो, तेसु सद्दादिसु विसेतेसुइट्ठा -ऽणि सु | सोतादीहिं इंदिएहिं राग-दोसं गंतूण कोहादिसु कसादेसु वट्टंतो। बावीसपरीसहेहिं उदिण्णेहिं । वेयणत्तो । पमाता मज्जादयो ॥ २४ ॥ ८१ ॥ एते अवराहपदेसु एक्क्aम्मि सीदंतो विसायं गच्छंतो संकष्पस्स वसं गतो, संकप्पो अभिज्झा यतो संभवति, कारणे कज्जोवयारेण संकप्पो, स पुण कामः । अपि च काम ! जानामि ते रूपं सङ्कल्पात् किल जायसे । न ते सङ्कल्पयिष्यामि [ Jain Education International तस्स वसंगतो संतो । एत्थुदाहरणं एक्को खंतो सपुत्तो पव्वइतो । सुड से इट्ठो चेलओ । सो सीतमाणो भणति - खंत ! ण सक्केमि अणुवाहणो हिंडिउं । अणुकंपाए दिण्णाओ । सो भणति - उवरितला मे फुÉति । खस्सिताओ से कताओ । पुणो वि 'सीसं मे तप्पति' सीसदुवारतो से अणुण्णातो । 'न सक्केमि हिंडिउं' ति अच्छंतस्स आणेति । भूमिसयणं मंचकमुपहरति, लोयं खुरमुंडं करेति, अण्हाणए पाणककप्पकरणं, मधुरपाणक - कूर - कुसणं पयत्तेण गेण्हति । खंतो से वत्थं वत्युं समणु मे न भविष्यसि ॥ १ ॥ ] १ कसाए परीस हे वी० ॥ २णा य उवसग्गा खं० सा० वृद्ध० हाटी० । 'णा उवस्सग्गे वी० ॥ ३" इन्द्रियाणिस्पर्शनादीनि विषयाः - स्पर्शादयः कषायाः - क्रोधादयः, इन्द्रियाणि चेत्यादि द्वन्द्वः ।" इति हरिभद्रपादाः ॥ ४ विषयाः शब्दादयः ॥ ५ विषयेषु ॥ ६ कषायेषु वर्त्तमानः ॥ For Private & Personal Use Only भीनी व 5 क www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy