________________
सद्द-रस-रूव-गंधा-फासा उदयंकरा य जे दवा।
दुविहा य भावकामा इच्छाकामा मयणकामा ॥ १२॥ ६९॥ णाम ठवणा० गाहा । णाम-ठवणाउ तहेव ॥ ११॥६८॥ दव्वकामा इमे
सहरस० गाधाते पुव्वद्धं । इट्ठा सद्द-रस-रूव-गंध-फासा कंता विसतिणामिति कामा । जाणि य कामोदयकराणि किलिप्पंति तिगिच्छियदिट्टाणि दव्वाणि ते दचकामा । भावकामा इति-दुविहा य भावकामा० गाहापच्छद्धं । भावकामा दुविहा-इच्छाकामा मयणकामा य॥ १२॥६९॥
इच्छा पसत्थमपसत्थिका य मयणम्मि वेदमुवओगो।
तेणऽहिगारो तस्स उ वदंति धीरा णिरुत्तमिणं ॥ १३ ॥७॥ इच्छा पसत्थमपसथिका य० गाहद्धं । दुविहा इच्छा-पसत्था अपसत्था य । तत्थ पसत्था इच्छा जहा धम्मकामो मोक्खकामो, अप्पसत्थिच्छा रजकामो जुद्धकामो, एवमादि इच्छाकामा । मदणकामो वेदोपओगोजहा पुरिसो पुरिसवेदेण उदिण्णेण इत्थिं पत्थेति, इत्थी पुरिसं एवमादि । तेणेति तेण मदणकामेण अधिकारो, | सेसा उच्चारितसरिस त्ति परूविता ॥ १३॥ ७० ॥ तेसिं मदणकामाण इमाओ दो णिरुत्तिगाहातो
विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्मातो तेण ते कामा ॥१४॥७१ ॥ अण्णं पियें सिं णामं कामा रोग त्ति पंडिया बेंति ।
कामे पत्थेमाणो रोगे पत्थेति खलु जंतू ॥१५॥७२॥ विसयसुहेसु पसत्तं० गाहा । अण्णं पि य सिं० गाहा । पाढसिद्धाओ॥१४॥७॥१५॥७२॥ १ विषयिणामिति इत्यर्थः ॥ २ क्लृप्यन्ते इत्यर्थः ॥ ३ जम्हा धम्मा हाटीपा० ॥ ४ य से णामं वी० सा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org