SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बिइयं सामण्णपुव्वगज्झयणं णिज कामा भणिया । एते मयणकामा इच्छाकामा य जो ण णिवारेति सो कहं सामणं करिस्सति । आहतिचु-1 || णणु सद्दादिविसतोवायाणे वि सीलधारणे सति सामण्णं ? उच्यते-तप्पसंगेण सो पदे पदे विसीयंतो संकणिजुयं २० प्पस्स वसंगतो, गम्मते इति पदं, तं पुण पादेण वा समकंतं सीहादिपदं, विक्खतं वा णहपदादि, ठाणं वा पदं दसका- जहा-लद्धं पदं एतेण ॥ तं च पदं चउविहंलियसुत्तं णामपदं ठवणपदं दव्वपदं चेव होति भावपदं। ॥३९॥ एकेक पि य एत्तो णेगविहं होति णायव्वं ॥ १६ ॥ ७३ ॥ णामपदं० गाहा । णाम-ठवणाओ गताओ ॥ १६ ॥ ७३ ॥ दव्वपदं अणेगविहं, तं० आओडिम १ मुक्किण्णं २ ओणेनं ३ पीलियं च ४ रंगं च ५। "गंथिम ६ वेढिम ७ पूरिम ८ वातिम ९ संघातिमं १० छेनं ११॥१७॥७४॥ आओडिममुक्किण्णं० गाहा । आओडिमं जहा रूवओ बिंबेण बिंबेओ ओवीलिजति १ । ओकिण्णं : जहा सिलाए टंकण ओकिरिज्जति २। ओणेनं मदणविच्छित्तिविसेसा ३ । 'संवेल्लियपोत्तरंगो (? मंगो) पीलियं ४ । रंगपदं वद्धरत्तगं ५। गंथिमं मालाविसेसो ६ । वेढिम कोति याऽऽकारो मालाहि वेढिजति ७। पुरिमं अंगुट्ठएहि पूरिज्जति ८ । वातिमं सिप्पिता तहारूवं वीणंति ९ । संघातिमं कंचुगाति १० । छेज्जं अब्भपडलादिपत्तछेदो ११ । एतं दव्वपदं ॥१७॥ ७४॥ भावपदं पि अणेगहा, तं समासतो दुविहं ॥३९॥ १ "कम्मति जेणं ति तं पदं भण्णइ" इति वृद्धविवरणे ॥ २ आउट्टिम उक्किन्नं सा. हाटी० । आओडिम उक्किन्नं खं० वी०॥ ३ पीलिमं च खं० वी० सा० हाटी० ॥ ४ गंथिय वेढिय पूरिय वाइति संघा वी० ॥ ५ अवकीर्यते उत्कीर्यते इति || वा॥ ६ “पीलियं नाम जहा पोत्तं संवैल्लेत्ता ठविजइ तत्थ भंगा उट्ठति तं पीलियं भण्णई" इति वृद्धविवरणे॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy