________________
भावपदं पि य दुविहं अवराहपदं च णो य अवराहं ।
दुविहं णोअवराहं माउग णोमाउगं चेव ॥ १८॥७॥ भावपदं पिय दुविहं० गाहा । भावपदं दुविहं, तं०-अवराहपदं णोअवराहपदं च । णोअवराहपदं दुविहं, तं०-माउयापदं नोमाउयापदं च । माउयापदं मातियाअक्खराणि, अहवा इमाणि दिद्विवादियाणि मातुयापदाणि भवंति,
तं०-उप्पण्णे ति वा धुए ति वा विगमे ति वा । णमातुयापदं दुविहं, तं०-गंथितं पतिण्णं च । मंथितमिति बद्धं । का पतिण्णतं जं अणेगपदं पमाणेण भण्णति ॥१८॥ ७५ ॥ जं गंथितं तं चउविहं-गज पजं गेतं चुण्णपदं । एतं चउपगारमवि तिसमुट्ठाणं अत्थ-धम्म-कामेहितो । एत्थं निजुत्तीगाहा
गजं पज्जं गेतं चुण्णं च चउब्विहं तु गहियपदं।
तिसमुट्ठाणं सव्वं इति उति सलक्खणा कइणो ॥१९॥७६ ॥ गज्जं पलं गेतं० ॥१९॥७६ ॥ तत्थ गज
मधुरं हेउनिउत्तं गहितमपादं विरामसंजुत्तं ।
अपरिमियं चऽवसाणे कव्वं गज्जं ति णायव्वं ॥२०॥७७॥ मधुरं हेउ० गाधा। मधुरं तिविहं सुत्त-अत्थ-अभिधाणविभागेण, हेउनिउत्तं जं सैकारणं, गहितं अपादं जंण पादबद्धं, अत्थविरमणविरामजुत्तं, एवमाति गज्जं ॥२०॥७७॥
पज्जं पि' होति तिविहं सममद्धसमं च णाम विसमं च ।
पाएहिं अक्खरेहि य एव विहण्णू कई बिंति ॥२१॥७८॥ १ निजुत्तं वी० सा०॥ २ सभारणं मूलादर्श ॥ ३ तु खं० वी० सा० हाटी० ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org