SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ भावपदं पि य दुविहं अवराहपदं च णो य अवराहं । दुविहं णोअवराहं माउग णोमाउगं चेव ॥ १८॥७॥ भावपदं पिय दुविहं० गाहा । भावपदं दुविहं, तं०-अवराहपदं णोअवराहपदं च । णोअवराहपदं दुविहं, तं०-माउयापदं नोमाउयापदं च । माउयापदं मातियाअक्खराणि, अहवा इमाणि दिद्विवादियाणि मातुयापदाणि भवंति, तं०-उप्पण्णे ति वा धुए ति वा विगमे ति वा । णमातुयापदं दुविहं, तं०-गंथितं पतिण्णं च । मंथितमिति बद्धं । का पतिण्णतं जं अणेगपदं पमाणेण भण्णति ॥१८॥ ७५ ॥ जं गंथितं तं चउविहं-गज पजं गेतं चुण्णपदं । एतं चउपगारमवि तिसमुट्ठाणं अत्थ-धम्म-कामेहितो । एत्थं निजुत्तीगाहा गजं पज्जं गेतं चुण्णं च चउब्विहं तु गहियपदं। तिसमुट्ठाणं सव्वं इति उति सलक्खणा कइणो ॥१९॥७६ ॥ गज्जं पलं गेतं० ॥१९॥७६ ॥ तत्थ गज मधुरं हेउनिउत्तं गहितमपादं विरामसंजुत्तं । अपरिमियं चऽवसाणे कव्वं गज्जं ति णायव्वं ॥२०॥७७॥ मधुरं हेउ० गाधा। मधुरं तिविहं सुत्त-अत्थ-अभिधाणविभागेण, हेउनिउत्तं जं सैकारणं, गहितं अपादं जंण पादबद्धं, अत्थविरमणविरामजुत्तं, एवमाति गज्जं ॥२०॥७७॥ पज्जं पि' होति तिविहं सममद्धसमं च णाम विसमं च । पाएहिं अक्खरेहि य एव विहण्णू कई बिंति ॥२१॥७८॥ १ निजुत्तं वी० सा०॥ २ सभारणं मूलादर्श ॥ ३ तु खं० वी० सा० हाटी० ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy