SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सह-रस-रूव-गंधा-फासा उदयंकरा य जे दवा। दुविहा य भावकामा इच्छाकामा मयणकामा ॥ १२॥ ६९ ॥ णामं ठवणा० गाहा । णाम-ठवणाउ तहेव ॥ ११॥ ६८॥ दव्वकामा इमे सहरस० गाधाते पुव्वद्धं । इट्ठा सद्द-रस-रूव-गंध-फासा कंता विसतिणामिति कामा । जाणि य कामोदयकराणि किलिप्पंति तिगिच्छियदिहाणि दव्वाणि ते दवकामा । भावकामा इति-दुविहा य भावकामा० गाहापच्छद्धं । भावकामा दुविहा-इच्छाकामा मयणकामा य ॥ १२॥ ६९॥ इच्छा पसत्थमपसत्थिका य मयणम्मि वेदमुवओगो। तस्स उ वदंति धीरा णिरुत्तमिणं ॥१३॥७॥ इच्छा पसत्थमपसत्थिका य० गाहद्धं । दुविहा इच्छा-पसत्था अपसत्था य । तत्थ पसत्था इच्छा | १० जहा धम्मकामो मोक्खकामो, अप्पसत्थिच्छा रज्जकामो जुद्धकामो, एवमादि इच्छाकामा । मदणकामो वेदोपओगो-१० जहा पुरिसो पुरिसवेदेण उदिण्णेण इत्थिं पत्थेति, इत्थी पुरिसं एवमादि । तेणेति तेण मदणकामेण अधिकारो, | सेसा उच्चारितसरिस त्ति परूविता ॥ १३॥ ७० ॥ तेसिं मदणकामाण इमाओ दो णिरुत्तिगाहातो विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्मातो तेण ते कामा ॥१४॥७१॥ अण्णं पि य सिं णामं कामा रोग त्ति पंडिया बेंति । कामे पत्थेमाणो रोगे पत्थेति खलु जंतू ॥१५॥७२॥ विसयसुहेसु पसत्तं० गाहा । अण्णं पिय सिं० गाहा । पाढसिद्धाओ ॥१४॥७२॥१५॥७२॥ १ विषयिणामिति इत्यर्थः ॥ २ क्लुप्यन्ते इत्यर्थः ॥ ३ जम्हा धम्मा' हाटीपा० ॥ ४ य से णामं वी० सा०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy