SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ णिज अक्खणीएण चेतसा चित्तेण, जंभणितं अवक्खित्तेण चेतसा ॥२॥ तं कत्थ णियतेण ? इति भण्णति- पंचम त्तिचु- समितिसु । तत्थ भेक्खसमीवं गमणे सति पढमं रीयासमिती उपदिस्सति । तं० पिंडेसणणिजुयं ज्झयणं ८५. पुरतो जुगमौताए पेहमाणो महिं चरे। दसका पढमो लियसुत्तं वैजिंतो बीय-हरिताई पाणे य दग-मट्टियं ॥ ३ ॥ उद्देसो ८५. पुरतो जुगमाताए. सिलोगो । पुरतो अग्गतो जुगमिति बलिव।संदाणणं सरीरं वा तावम्मत्तं २० ॥९९॥ * पुरतो, अंतो संकुयाए बाहिं वित्थडाए दिट्ठीए, माताए मात्रासद्दो अवधारणे, अहवा "जुगमादाय” तावतियं परिगेण्हिऊण पेहमाणो निरिक्खमाणो, 'सुहुमसरीरे दूरतो ण पेच्छति' त्ति न परतो, 'आसण्णो न तरति सहसा | * || वट्टावेतुं' ति ण आरतो । अहवा “पुरतो जुगमादाय” इति चक्खुसा तावतियं परिगिज्झ पेहमाण इति, ऍतेण अग्गत इक्खणेण, आसादिपतणरक्खणत्थं अंतरंतरे पासतो मग्गतो य इक्खमाणो । पाढंतरं वा “सवतो जुगमादाय” नातिअभंतरं णातिदूरं एवं पेहमाणो मही भूमी तं पेहमाणो चरे गच्छेदिति । जं “चरेमंदम-२५ णुविग्गो" [सुत्तगा० ८४] इति सा प्रवृत्तिः इह नियमिजति, एवं चरेज महिं पेहमाणो । कारणमिदं-वज्जितो बीय-हरिताई, एतेण वणस्सतिभेदा पभूय ति बीय-हरितवयणं, बीयवयणेण वा दस भेदा भणिता, | हरितग्गहणेण जे बीयरुहा ते भणिता । पाणा बेइंदियादितसा । ओसादिभेदं पाणितं दगं, मट्टिया णवगणिवेसातिपुढविक्कातो । गमणे अग्गिस्स मंदो संभवो, दाहभएण य परिहरिजति, वायुराकाशव्यापीति ण सव्वहा परिहरणमिति न साक्षादभिधानमिति । प्रकारवयणेण वा सव्वजीवणिकायाभिहाणं, तावपि वज्जिंतो ॥३॥ ॥९९॥ १सव्वतो अचूपा० । सव्वत्तो वृद्धपा०॥ २ मादाय पे अचूपा॥ ३ वजेतो खं ३ जे० । वजन्तो शु०॥ ४ एतेण प्रगतइक्खमूलादर्शे ॥ ५ हविरुग्गहणेण जेण बीय मूलादर्श ॥ ६ नवकनिवेशादिपृथिवीकायः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy