SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ८३. संपत्ते भिक्खकालम्मि० सिलोगो । उच्च-णीय-मज्झिमेसु कुलेसु एक्कीभावेण पत्ते संपत्ते, मिक्खाणं के समूहो “मिक्षादिभ्योऽण्" [पाणि० ४-२-३८] इति मैक्षम् , भेक्खस्स कालो तम्मि संपत्ते । किं करणीतं ? | भण्णति-असंभंतो ‘मा वेला फिट्टिहिति, विलुप्पिहिति वा भिक्खयरेहिं भेक्खं' एतेण अत्थेण असंभंतो । अमु|च्छितो अमूढो भत्तगेहीए सद्दातिसु य । इमेण कमजोएण, इमेणेति जो इतो उत्तरं भण्णिहिति तमासणं ति ५ पञ्चक्खं दरिसेति, क्रमो परिवाडी, क्रमस्स जोगो कमजोगो तेण । भत्त-पाणं भजति खुहिया तमिति भत्तं, | पीयत इति पाणं, भत्तपाणमिति समासो । एतं चोएति एकालंभो (१) अपज्जतं गवेसणं मग्गणं ॥१॥ एवं गवसणीयता भणिता । तस्स भेक्खस्स कत्थ संभवो ? ति, भण्णति८४. से गामे वा णगरे वा गोयरग्गगतो मुणी। चरे मंदमणुव्विग्गो अवक्खित्तेण चेतसा ॥ २॥ ८४. से गामे वा० सिलोगो । से इति वयणोवण्णासे । गामे वा ग्रसति बुद्धिमादिणो गुणा इति १० गामो । ण णिगरति कराणीति णगरं । खेडादतो वि समाणजातीतसंसद्दणेण सूतिता । गोरिव चरणं गोयरो, तहा सद्दादिसु अमुच्छितो जहा सो वच्छगो, गोयरं अग्गं गोतरस्स वा अग्गं गतो, अग्गं पहाणं । कहं । पहाणं ? एसणादिगुणजुतं, ण उ चरगादीण अपरिक्खितेसणाणं । मुणी विण्णाणसंपण्णो, दव्वे हिरण्णादिमुणतो, | भावमुणी विदितसंसारसब्भावो साधू । चरणं गमणं, एवं चरेति मंदं असिग्धं । असंभंत-मंदविसेसो-असंभंतो * | चेयसा, मंदो क्रियया । अणुविग्गो अभीतो गोयरगताण परीसहोवसग्गाण । वक्खित्तं अक्खणीतं, ण कहिंचि २५ १"भिक्षा पसिद्धा चेव, भिक्खाए कालो भिक्खाकालो, तम्मि भिक्खाकाले संपत्ते अण्णस्स अट्ठाए गच्छेज्जा ।" इति वृद्ध| विवरणे । “भिक्षाकाले' भिक्षासमये' इति हारि० वृत्तौ॥ २ करणीयम् ॥ ३ अव्वक्खि अचू० विना ॥ ४ समानजातीयसंशब्दनेन सूचिताः॥ ५ हिरण्यादिज्ञायकः॥ ६ अक्षणिकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy