SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ संजमविराहणारक्खणत्थमेतं भणितं । इदं तु आय-संजमविराहणारक्खणत्थं भण्णति ८६. ओवायं विसमं खाणुं विजलं परिवज्जए । ___ संकमेण ण गच्छेज्जा विजमाणे परक्कमे ॥ ४ ॥ ८६. ओवायं विसमं० सिलोगो । अहो पतणमोवातो । खड्डा-कूव-झिरिंडाती णिण्णुण्णयं विसमं । ६ णातिउच्चो उद्धवियदारुविसेसो खाण । विगयमानं जतो जलं तं विजलं चिक्खल्लो]। एताणि समंततो। का वजए परिवज्जए । पाणिय-विसमत्थाणाति संकमणं कत्तिमसंकमो तेण न गच्छेज्जा । विजमाणे सति अन्यस्मिन् पराक्रमन्ते णेण परकमो पंथो तम्मि विजमाणे । एवं असति संकमेणावि जयणाए गच्छेज्जा ॥४॥ संदरिसितपच्चवाता सुहं परिहरंति दुस्समपुरिसा इति पचवातो दरिसिज्जति । सो य इमो८७. पवडते व से तत्थ पैक्खुलते व संजते । हिंसेज पाण-भूते य तसे अदुव थावरे ॥५॥ ८७. पवडते व० सिलोगो । खड्डातीवियडतडीतो समे वा सरीरेण भूमीए फासणं पवडणं । पक्खुलणं उंडेंतस्स गमणं । तस्स पवडेंतस्स पक्खुलंतस्स जं हत्थ-पादादिलूसणं खयकरणाति तं | सव्वजणप्रतीतमिति ण सुत्ते, वृत्तीए विभासिज्जति । सूत्रं तु-हिंसेज पाणभूते [य] तसे अदुव थावरे। | पाण-भूत-तस-थावरविसेसो भणितो ॥५॥ पुव्वभणितं पञ्चवायकारणं णियमेन्तेहिं भण्णति १पक्खलंते खं २ शु० ॥ २ भूयाई तसे खं १-२-३-४ जे० शु०॥ -*-*-*-*-*-*-1818 0 * gogoogcg Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy