________________
संजमविराहणारक्खणत्थमेतं भणितं । इदं तु आय-संजमविराहणारक्खणत्थं भण्णति
८६. ओवायं विसमं खाणुं विजलं परिवज्जए ।
___ संकमेण ण गच्छेज्जा विजमाणे परक्कमे ॥ ४ ॥
८६. ओवायं विसमं० सिलोगो । अहो पतणमोवातो । खड्डा-कूव-झिरिंडाती णिण्णुण्णयं विसमं । ६ णातिउच्चो उद्धवियदारुविसेसो खाण । विगयमानं जतो जलं तं विजलं चिक्खल्लो]। एताणि समंततो। का वजए परिवज्जए । पाणिय-विसमत्थाणाति संकमणं कत्तिमसंकमो तेण न गच्छेज्जा । विजमाणे सति अन्यस्मिन् पराक्रमन्ते णेण परकमो पंथो तम्मि विजमाणे । एवं असति संकमेणावि जयणाए गच्छेज्जा ॥४॥ संदरिसितपच्चवाता सुहं परिहरंति दुस्समपुरिसा इति पचवातो दरिसिज्जति । सो य इमो८७. पवडते व से तत्थ पैक्खुलते व संजते ।
हिंसेज पाण-भूते य तसे अदुव थावरे ॥५॥ ८७. पवडते व० सिलोगो । खड्डातीवियडतडीतो समे वा सरीरेण भूमीए फासणं पवडणं । पक्खुलणं उंडेंतस्स गमणं । तस्स पवडेंतस्स पक्खुलंतस्स जं हत्थ-पादादिलूसणं खयकरणाति तं | सव्वजणप्रतीतमिति ण सुत्ते, वृत्तीए विभासिज्जति । सूत्रं तु-हिंसेज पाणभूते [य] तसे अदुव थावरे। | पाण-भूत-तस-थावरविसेसो भणितो ॥५॥ पुव्वभणितं पञ्चवायकारणं णियमेन्तेहिं भण्णति
१पक्खलंते खं २ शु० ॥ २ भूयाई तसे खं १-२-३-४ जे० शु०॥
-*-*-*-*-*-*-1818
0
*
gogoogcg
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org