SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ णिजुचिचुण्णिजयं दसका लियसुत्तं ॥१००॥ ८८. तम्हा तेण ण गच्छेज्जा संजते सुसमाहिते । सेति अण्णेण मग्गेण जतमेव परक्कमे ॥ ६ ॥ ८८. तम्हा तेण ण गच्छेज्जा ० सिलोगो । जतो एते दोसा अतो ओवाय-विसमातिणा ण गच्छेजा । साहूण उवदेसो पत्थुतो तेण भण्णति-संजते सुसमाहिते । अहवा तेण ण गच्छति त्ति एवं संजते | सुसमाहिते भवति । सति अण्णेण मग्गेण सतीति विज्जमाणे तेण जतं जतमोए, एवसद्दो अवधारणे, २० सव्वावत्थं सव्विंदियसमाहिते । अहवा [ अ ] सति अण्णेण” असति जयमेव ओवातातिणा परक्कमे ॥ ६ ॥ पुव्वं " परक्कमे" इति क्रियोपदेशः - सति अण्णेण गमणं । असति पुण विसेसे परिहरेज्जा८९. चेलं कट्टं सिलं वा वि इट्टालं वा वि संकमो । ण तेण भिक्खू गच्छेजा दिट्ठो तत्थ असंजमो ॥ ७ ॥ ८९. चलं कट्टं सिलं वा वि इट्टालं वा वि संकमो । ण तेण भिक्खू गच्छेज्ज । किं कारणं ? | दिट्ठो तत्थ [ असंजमो ], दिट्ठो णाम पञ्चक्खमुवलद्धो यत्र इव पीसणं । अयं केसिंचि सिलोगो उवरिं भण्णिहिति ॥ ७ ॥ चलसंकमणे दिट्ठो आद-तसोवघातो विसेसेण, इह पुण सुहुमपुढविक्कायजयणे ति भण्णति९०. इंगालं छारियं रासिं तुसरासिं च गोमयं । सरक्खेण पाएण संजतो तं ण अक्कमे ॥ ८ ॥ १ असति अ अचूपा० ॥ २ अचू० विना सर्वाखपि सूत्रप्रतिषु हाटी• वृद्धविवरणे च अयं सूत्रश्लोकः पाठमेदेन १६४ सूत्रोकानन्तरं वर्त्तते । दृश्यतां १६५ सूत्रश्लोकसत्का टिप्पणी ॥ ३ अप्-सोपघातः ॥ ४ ससरक्खेहिं पाएहिं अचू० विना ॥ ५ ण इक्कमे खं ३-४ जे० शु० । ण अक्कमे खं १-२ अचू० वृद्ध० हाटी० ॥ Jain Education International For Private & Personal Use Only पंचमं पिंडेसण ज्झयणं पढमो उसो ॥१००॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy